References

RājNigh, 13, 11.1
  svarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam /Context
RājNigh, 13, 16.1
  raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /Context
RājNigh, 13, 19.1
  tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /Context
RājNigh, 13, 36.2
  kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut //Context
RājNigh, 13, 42.1
  lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /Context
RājNigh, 13, 58.1
  hiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham /Context
RājNigh, 13, 61.1
  gairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam /Context
RājNigh, 13, 83.1
  mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham /Context
RājNigh, 13, 127.2
  śūlapraśamanī rucyā madhurā dīpanī parā //Context
RājNigh, 13, 131.1
  khaṭinī madhurā tiktā śītalā pittadāhanut /Context
RājNigh, 13, 136.1
  vālukā madhurā śītā saṃtāpaśramanāśinī /Context
RājNigh, 13, 147.1
  māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam /Context
RājNigh, 13, 153.1
  mauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham /Context
RājNigh, 13, 159.1
  pravālo madhuro'mlaśca kaphapittādidoṣanut /Context
RājNigh, 13, 164.1
  marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /Context
RājNigh, 13, 202.1
  yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri /Context
RājNigh, 13, 215.2
  perojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param //Context