References

RRS, 10, 66.1
  suvarṇaṃ rajataṃ tāmraṃ trapu sīsakam āyasam /Context
RRS, 11, 92.1
  hemnā vā rajatena vā sahacaro dhmāto vrajatyekatām akṣīṇo nibiḍo guruśca guṭikākāro 'tidīrghojjvalaḥ /Context
RRS, 2, 74.1
  madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /Context
RRS, 5, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /Context
RRS, 5, 21.2
  rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //Context
RRS, 5, 22.1
  kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet /Context
RRS, 5, 25.2
  śaṃkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Context
RRS, 5, 26.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //Context
RRS, 5, 41.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /Context
RRS, 8, 91.1
  lepanaṃ kurute lohaṃ svarṇaṃ vā rajataṃ tathā /Context