Fundstellen

RCūM, 13, 36.1
  tāmrasyārdhaṃ ca rajataṃ jātarūpaṃ tadardhakam /Kontext
RCūM, 13, 59.1
  suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam /Kontext
RCūM, 14, 1.1
  śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /Kontext
RCūM, 14, 26.2
  rajataṃ pūrvapūrvaṃ hi svaguṇairuttamottamam //Kontext
RCūM, 14, 27.1
  kailāsādyadrisambhūtaṃ rajataṃ sahajaṃ bhavet /Kontext
RCūM, 14, 30.2
  śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham //Kontext
RCūM, 14, 31.2
  sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā //Kontext
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Kontext
RCūM, 14, 155.2
  pādaṃ pādaṃ kṣipedbhasma śulbasya rajatasya ca //Kontext
RCūM, 15, 3.2
  māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //Kontext
RCūM, 16, 85.1
  tataḥ śulbasya tīkṣṇasya kāntasya rajatasya ca /Kontext
RCūM, 4, 107.2
  lepena kurute lohaṃ svarṇaṃ vā rajataṃ tathā //Kontext