Fundstellen

RRS, 2, 51.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /Kontext
RRS, 2, 86.2
  svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //Kontext
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Kontext
RRS, 3, 29.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Kontext
RRS, 5, 186.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //Kontext
RRS, 5, 200.2
  trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //Kontext