References

RRS, 2, 51.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /Context
RRS, 2, 86.2
  svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //Context
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Context
RRS, 3, 29.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Context
RRS, 5, 186.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //Context
RRS, 5, 200.2
  trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //Context