Fundstellen

ÅK, 2, 1, 364.2
  tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ //Kontext
RAdhy, 1, 80.1
  vyoṣārdraśigrukandaśca mayūramūlakāsurī /Kontext
RArṇ, 10, 41.1
  āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ /Kontext
RArṇ, 10, 46.1
  dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ /Kontext
RArṇ, 11, 26.3
  rājikāvyoṣayuktena tridinaṃ svinnamabhrakam //Kontext
RArṇ, 12, 330.1
  triphalāvyoṣakalkena veṣṭayitvā prayatnataḥ /Kontext
RArṇ, 12, 364.2
  ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca //Kontext
RArṇ, 9, 2.2
  kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam /Kontext
RCint, 3, 14.2
  dinaṃ vyoṣavarāvahnikanyākalkeṣu kāñjike /Kontext
RCint, 8, 43.2
  vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //Kontext
RCint, 8, 257.1
  varāvyoṣāgniviśvailā jātīphalalavaṅgakam /Kontext
RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Kontext
RCūM, 10, 94.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /Kontext
RCūM, 10, 144.2
  vyoṣabāhlīkatoyena vārāṇāmekaviṃśatim //Kontext
RCūM, 11, 16.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Kontext
RCūM, 13, 6.2
  vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam //Kontext
RCūM, 13, 7.1
  vyoṣājyasahitaṃ līḍhaṃ ṣaṇmāsaṃ pathyabhojinā /Kontext
RCūM, 13, 25.2
  vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ //Kontext
RCūM, 13, 28.2
  vyoṣājyacitratoyaiśca hyanupānamaśeṣataḥ //Kontext
RCūM, 14, 73.1
  kalihāriśilāvyoṣatālapūgakarañjakaiḥ /Kontext
RCūM, 14, 157.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha yojayet //Kontext
RCūM, 14, 171.1
  trayaṃ samāṃśakaṃ tulyavyoṣajantughnasaṃyutam /Kontext
RCūM, 15, 39.1
  vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt /Kontext
RCūM, 15, 41.1
  sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ /Kontext
RCūM, 16, 47.2
  vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ //Kontext
RMañj, 6, 63.2
  taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam //Kontext
RMañj, 6, 83.2
  śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ /Kontext
RMañj, 6, 217.2
  śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam //Kontext
RPSudh, 3, 47.1
  vyoṣaiḥ kanyārasairvāpi kaphāmayavināśinī /Kontext
RPSudh, 4, 46.2
  lāṃgalīcitrakavyoṣatālamūlīkarañjakaiḥ //Kontext
RPSudh, 4, 77.2
  vyoṣavellājyamadhunā ṭaṃkamānena miśritam //Kontext
RPSudh, 5, 99.2
  vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ //Kontext
RPSudh, 6, 48.1
  kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam /Kontext
RRÅ, V.kh., 10, 61.1
  vyoṣaṃ gaṃdhakaṃ kāsīsaṃ svarṇapuṣpī suvarcalam /Kontext
RRÅ, V.kh., 3, 91.2
  tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ //Kontext
RRS, 2, 51.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /Kontext
RRS, 2, 86.2
  svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //Kontext
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Kontext
RRS, 3, 29.1
  kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam /Kontext
RRS, 5, 186.2
  vyoṣavellakacūrṇaiśca samāṃśaiḥ saha melayet //Kontext
RRS, 5, 200.2
  trayaṃ samāṃśakaṃ tulyaṃ vyoṣaṃ jantughnasaṃyutam //Kontext
RSK, 1, 10.1
  niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak /Kontext
ŚdhSaṃh, 2, 12, 128.1
  mākṣikaṃ pippalī vyoṣaṃ pratyekaṃ śilayā samam /Kontext
ŚdhSaṃh, 2, 12, 264.2
  kastūrī vyoṣakarpūrakaṅkolailālavaṅgakam //Kontext