References

RRÅ, V.kh., 13, 28.3
  ruddhvā dhmāte patetsattvaṃ śukasaṃnibhaṃ śubham //Context
RRÅ, V.kh., 14, 95.2
  tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham //Context
RRÅ, V.kh., 14, 105.3
  jāyate rajataṃ divyaṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 15, 114.2
  koṭibhāgena tattāraṃ bhavetkuṃdendusannibham //Context
RRÅ, V.kh., 17, 65.1
  vaikrāṃtaṃ sphāṭikaṃ caiva dravanti rasasannibhāḥ /Context
RRÅ, V.kh., 18, 82.0
  drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //Context
RRÅ, V.kh., 20, 77.0
  deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 20, 98.1
  tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /Context
RRÅ, V.kh., 4, 11.2
  tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Context
RRÅ, V.kh., 4, 156.1
  śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /Context
RRÅ, V.kh., 5, 12.2
  liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham //Context
RRÅ, V.kh., 6, 118.1
  pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham /Context
RRÅ, V.kh., 7, 100.1
  rañjayecchatavārāṇi bhavetkuṃkumasannibham /Context
RRÅ, V.kh., 8, 11.2
  tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Context
RRÅ, V.kh., 8, 49.2
  jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //Context
RRÅ, V.kh., 8, 65.0
  drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 103.3
  tārārdhena samāvartya śaṃkhakundendusannibham //Context
RRÅ, V.kh., 8, 107.2
  tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham //Context
RRÅ, V.kh., 8, 112.2
  tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham //Context
RRÅ, V.kh., 8, 118.3
  tattāraṃ jāyate śuddhaṃ himakundendusannibham /Context
RRÅ, V.kh., 9, 114.3
  sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //Context