Fundstellen

RājNigh, 13, 19.1
  tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /Kontext
RājNigh, 13, 22.1
  trapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam /Kontext
RājNigh, 13, 36.1
  idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /Kontext
RājNigh, 13, 42.1
  lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /Kontext
RājNigh, 13, 49.1
  manaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī /Kontext
RājNigh, 13, 66.1
  haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /Kontext
RājNigh, 13, 69.1
  gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt /Kontext
RājNigh, 13, 73.1
  śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /Kontext
RājNigh, 13, 76.2
  kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam //Kontext
RājNigh, 13, 83.1
  mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham /Kontext
RājNigh, 13, 88.1
  śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam /Kontext
RājNigh, 13, 97.1
  srotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam /Kontext
RājNigh, 13, 100.1
  kampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ /Kontext
RājNigh, 13, 102.1
  tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /Kontext
RājNigh, 13, 122.1
  śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /Kontext
RājNigh, 13, 125.1
  kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /Kontext
RājNigh, 13, 127.1
  muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī /Kontext
RājNigh, 13, 129.1
  jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut /Kontext
RājNigh, 13, 140.1
  vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /Kontext
RājNigh, 13, 213.1
  rājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ /Kontext