References

RRÅ, R.kh., 2, 35.1
  ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet /Context
RRÅ, R.kh., 3, 23.1
  taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet /Context
RRÅ, R.kh., 4, 17.1
  tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu /Context
RRÅ, R.kh., 5, 6.1
  bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu /Context
RRÅ, R.kh., 8, 29.2
  amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet //Context
RRÅ, R.kh., 8, 83.2
  golayitvā nirudhyātha ṣaṭpuṭe mārayellaghu //Context
RRÅ, R.kh., 9, 63.1
  kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam /Context
RRÅ, V.kh., 11, 27.1
  tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu /Context
RRÅ, V.kh., 11, 30.3
  ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ //Context
RRÅ, V.kh., 12, 9.1
  pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /Context
RRÅ, V.kh., 12, 77.2
  eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //Context
RRÅ, V.kh., 14, 31.1
  liptvā mṛllavaṇaiḥ saṃdhiṃ gaṃdhakādhaḥ puṭaṃ laghu /Context
RRÅ, V.kh., 14, 78.2
  ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet //Context
RRÅ, V.kh., 15, 82.1
  pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet /Context
RRÅ, V.kh., 16, 30.2
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet //Context
RRÅ, V.kh., 16, 32.1
  yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet /Context
RRÅ, V.kh., 16, 45.1
  tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet /Context
RRÅ, V.kh., 16, 46.2
  ruddhvā laghupuṭaiḥ pacyādviṃśadvāraṃ punaḥ punaḥ //Context
RRÅ, V.kh., 16, 116.2
  ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet //Context
RRÅ, V.kh., 19, 22.1
  laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet /Context
RRÅ, V.kh., 20, 13.1
  ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu /Context
RRÅ, V.kh., 20, 20.2
  taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā //Context
RRÅ, V.kh., 20, 44.2
  ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu //Context
RRÅ, V.kh., 3, 68.1
  laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /Context
RRÅ, V.kh., 3, 71.2
  ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu //Context
RRÅ, V.kh., 4, 50.1
  kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet /Context
RRÅ, V.kh., 4, 154.1
  ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet /Context
RRÅ, V.kh., 6, 5.1
  dinaikaṃ pātanāyantre pācayellaghunāgninā /Context
RRÅ, V.kh., 8, 119.1
  cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /Context