Fundstellen

ÅK, 1, 25, 20.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Kontext
ÅK, 2, 1, 89.1
  mākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam /Kontext
ÅK, 2, 1, 89.1
  mākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam /Kontext
ÅK, 2, 1, 90.1
  mākṣīkaṃ dvividhaṃ hemamākṣikaṃ tāramākṣikam /Kontext
ÅK, 2, 1, 90.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //Kontext
ÅK, 2, 1, 93.2
  mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite //Kontext
ÅK, 2, 1, 94.1
  mākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ /Kontext
ÅK, 2, 1, 96.2
  mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca //Kontext
ÅK, 2, 1, 98.1
  tāmravarṇamayo vāpi tāvacchudhyati mākṣikam /Kontext
ÅK, 2, 1, 99.1
  dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam /Kontext
ÅK, 2, 1, 101.2
  sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet //Kontext
ÅK, 2, 1, 103.2
  śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet //Kontext
ÅK, 2, 1, 104.1
  mākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ /Kontext
ÅK, 2, 1, 106.1
  mākṣikaṃ śodhayetprājño giridoṣanivṛttaye /Kontext
ÅK, 2, 1, 108.2
  eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam //Kontext
ÅK, 2, 1, 111.2
  mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam //Kontext
ÅK, 2, 1, 112.2
  dolāyantre sāranāle mākṣikaṃ svedayeddinam //Kontext
ÅK, 2, 1, 115.1
  kadalīkandatoyena mākṣikaṃ śatadhātape /Kontext
ÅK, 2, 1, 116.2
  snuhyarkapayasā stanyair mākṣikaṃ mardayeddinam //Kontext
ÅK, 2, 1, 118.2
  bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā //Kontext
ÅK, 2, 1, 120.1
  mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet /Kontext
ÅK, 2, 1, 122.1
  mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam /Kontext
ÅK, 2, 1, 123.2
  mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam //Kontext
ÅK, 2, 1, 126.1
  saṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit /Kontext
ÅK, 2, 1, 128.1
  kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam /Kontext
ÅK, 2, 1, 139.1
  kaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam /Kontext
ÅK, 2, 1, 140.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Kontext
ÅK, 2, 1, 228.2
  mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam //Kontext