Fundstellen

ÅK, 2, 1, 89.1
  mākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam /Kontext
ÅK, 2, 1, 90.1
  mākṣīkaṃ dvividhaṃ hemamākṣikaṃ tāramākṣikam /Kontext
RArṇ, 17, 33.1
  hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā /Kontext
RArṇ, 17, 47.2
  hemamākṣikasaṃyuktaṃ samabhāgāni kārayet //Kontext
RArṇ, 17, 68.1
  rasakasya palaikaṃ tu hemamākṣikasaṃyutam /Kontext
RArṇ, 8, 43.2
  kunaṭīgandhapāṣāṇairhemamākṣikahiṅgulaiḥ //Kontext
RājNigh, 13, 82.2
  proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam //Kontext
RCūM, 10, 129.1
  mākṣiko dvividho hemamākṣikastāramākṣikaḥ /Kontext
RCūM, 14, 52.2
  tattāmraṃ tulyabhāgena hemamākṣikasaṃyutam //Kontext
RMañj, 3, 1.2
  kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam //Kontext
RRÅ, R.kh., 5, 1.2
  kharparaṃ śikhitutthaṃ ca vimalāṃ hemamākṣikam //Kontext
RRÅ, R.kh., 8, 20.2
  tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam //Kontext
RRÅ, V.kh., 4, 63.4
  cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //Kontext
RRÅ, V.kh., 4, 131.2
  cūrṇitaṃ bhāgamekaikaṃ dvau bhāgau hemamākṣikam //Kontext
RRS, 2, 75.1
  mākṣiko dvividho hemamākṣikastāramākṣikaḥ /Kontext