References

RRÅ, R.kh., 6, 7.2
  bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //Context
RRÅ, R.kh., 6, 17.1
  dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam /Context
RRÅ, R.kh., 6, 25.2
  peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam //Context
RRÅ, R.kh., 6, 28.1
  sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /Context
RRÅ, R.kh., 6, 36.1
  dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /Context
RRÅ, R.kh., 6, 38.1
  tato'mlaiścaiva kārpāsair gavāṃ kṣīraiḥ punaḥ punaḥ /Context
RRÅ, R.kh., 7, 49.2
  cāṅgerī caṇakāmlaṃ ca mātuluṅgāmlavetasam /Context
RRÅ, R.kh., 8, 4.2
  hemnaḥ pādaṃ mṛtaṃ sūtaṃ piṣṭamamlena kenacit //Context
RRÅ, R.kh., 8, 8.2
  bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā //Context
RRÅ, R.kh., 8, 14.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Context
RRÅ, R.kh., 8, 15.1
  ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam /Context
RRÅ, R.kh., 8, 19.2
  svarṇasya dviguṇaṃ sūtaṃ yāmamamlena mardayet //Context
RRÅ, R.kh., 8, 25.2
  śuddhamākṣikaṃ bhāgaikaṃ bhāgaṃ tribhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet //Context
RRÅ, R.kh., 8, 29.2
  amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet //Context
RRÅ, R.kh., 8, 43.2
  tatpiṣṭvā tārapatrāṇi lepyānyamlena kenacit //Context
RRÅ, R.kh., 8, 44.2
  bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ //Context
RRÅ, R.kh., 8, 49.2
  ṣaḍvāram amlapiṣṭena nirguṇḍyāstu viśuddhaye //Context
RRÅ, R.kh., 8, 51.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Context
RRÅ, R.kh., 8, 54.2
  tāmrasya dviguṇaṃ sūtaṃ jambīrāmlena mardayet //Context
RRÅ, R.kh., 8, 57.2
  tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet //Context
RRÅ, R.kh., 8, 60.2
  kiṃcidgandhena cāmlena kṣālayettāmrapatrakam //Context
RRÅ, R.kh., 8, 62.1
  tāmradviguṇagandhena cāmlapiṣṭena tatpunaḥ /Context
RRÅ, R.kh., 8, 69.2
  athavā māritaṃ tāmramamlenaikena mardayet //Context
RRÅ, R.kh., 8, 93.2
  tadbhasma haritālaṃ ca tulyamamlena kenacit //Context
RRÅ, R.kh., 9, 29.2
  mākṣikaṃ ca śilā hyamlair haridrā maricāni ca //Context
RRÅ, R.kh., 9, 32.1
  amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet /Context
RRÅ, R.kh., 9, 61.1
  trikṣāraṃ pañcalavaṇaṃ saptadhāmlena mardayet /Context
RRÅ, V.kh., 1, 29.1
  amlena mardayedyāmaṃ tena liṅgaṃ tu kārayet /Context
RRÅ, V.kh., 10, 2.2
  sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam //Context
RRÅ, V.kh., 10, 7.2
  tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet //Context
RRÅ, V.kh., 10, 8.1
  samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet /Context
RRÅ, V.kh., 10, 15.1
  dattvāmlamarditaṃ pacyādevaṃ vārāṃścaturdaśa /Context
RRÅ, V.kh., 10, 28.2
  mardayedamlayogena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 10, 31.2
  dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam //Context
RRÅ, V.kh., 10, 45.1
  nāgaṃ vaṅgaṃ mṛtaṃ tulyamamlena ca vaṭīkṛtam /Context
RRÅ, V.kh., 10, 83.1
  gaṃdhakaṃ navasāraṃ ca jambīrāmlena mardayet /Context
RRÅ, V.kh., 11, 7.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /Context
RRÅ, V.kh., 11, 9.2
  etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet //Context
RRÅ, V.kh., 11, 10.3
  dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ //Context
RRÅ, V.kh., 12, 10.2
  pādāṃśakaṃ pakvabījaṃ dattvāmlairmardayeddinam //Context
RRÅ, V.kh., 12, 79.2
  mardayettāmrakhalve tu caṇakāmlairdināvadhi //Context
RRÅ, V.kh., 12, 80.2
  pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam //Context
RRÅ, V.kh., 13, 4.0
  dinaikaṃ mardayetkhalve yuktamamlena kenacit //Context
RRÅ, V.kh., 13, 20.2
  mardyaṃ mūtrāmlavargābhyāṃ yathāprāptaṃ dināvadhi //Context
RRÅ, V.kh., 13, 29.2
  mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet //Context
RRÅ, V.kh., 13, 34.1
  suśuddhaṃ mākṣikaṃ cūrṇaṃ mardyamamlena kenacit /Context
RRÅ, V.kh., 13, 37.3
  gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā /Context
RRÅ, V.kh., 13, 57.1
  kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /Context
RRÅ, V.kh., 13, 62.1
  ajākṣīrairdinaṃ mardyam athavāmlena kenacit /Context
RRÅ, V.kh., 14, 7.2
  siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet //Context
RRÅ, V.kh., 14, 10.1
  ajīrṇe ca punarmardyamamlaṃ dattvā dināvadhi /Context
RRÅ, V.kh., 14, 78.1
  tatkhoṭāṃśaṃ tāpyacūrṇaṃ dattvā cāmlena mardayet /Context
RRÅ, V.kh., 14, 83.1
  tatsamaṃ tāpyacūrṇaṃ tu sarvamamlena mardayet /Context
RRÅ, V.kh., 14, 90.1
  amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Context
RRÅ, V.kh., 14, 98.1
  amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet /Context
RRÅ, V.kh., 14, 100.2
  pādāṃśaṃ tālakaṃ dattvā amlaiḥ piṣṭvā nirudhya ca //Context
RRÅ, V.kh., 14, 103.2
  amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ //Context
RRÅ, V.kh., 15, 7.1
  kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam /Context
RRÅ, V.kh., 15, 8.1
  saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet /Context
RRÅ, V.kh., 15, 9.1
  asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet /Context
RRÅ, V.kh., 15, 11.2
  mardayeccaṇakāmlaiśca sarvametaddināvadhi //Context
RRÅ, V.kh., 15, 28.2
  peṣayenmātuluṃgāmlaistena kalkena lepayet //Context
RRÅ, V.kh., 15, 33.1
  mardayeccaṇakāmlairvā garbhadrāvaṇakena vā /Context
RRÅ, V.kh., 15, 45.2
  amlairmanaḥśilāṃ piṣṭvā tena lepaṃ tu kārayet //Context
RRÅ, V.kh., 15, 50.3
  mardayeccaṇakāmlena yāmād garbhe dravatyalam //Context
RRÅ, V.kh., 15, 118.2
  mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt //Context
RRÅ, V.kh., 16, 28.1
  guhyasūtaṃ suvarṇaṃ ca tulyamamlena mardayet /Context
RRÅ, V.kh., 16, 101.2
  peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet //Context
RRÅ, V.kh., 16, 107.1
  jīrṇe yāvad bhavettattu hyamlaṃ tāvatkṣipanpacet /Context
RRÅ, V.kh., 16, 109.1
  biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet /Context
RRÅ, V.kh., 17, 10.2
  etattulyaṃ ca dhānyābhramamlairmardyaṃ dināvadhi /Context
RRÅ, V.kh., 17, 61.0
  kṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam //Context
RRÅ, V.kh., 19, 75.2
  paktvā kuryādvastrapūtaṃ jambīrāmlaṃ tu tatsamam //Context
RRÅ, V.kh., 19, 76.1
  cāṅgerīmātuliṃgāmlair yathāprāptaṃ samāharet /Context
RRÅ, V.kh., 2, 7.2
  cāṅgerī caṇakāmlaṃ tu mātuluṅgāmlavetasam //Context
RRÅ, V.kh., 2, 53.1
  dinaikaṃ hiṅgulaṃ khalve mardyamamlena kenacit /Context
RRÅ, V.kh., 20, 27.2
  samyak saṃpeṣayedamlairnalikaṃ kuṣṭhameva ca //Context
RRÅ, V.kh., 20, 32.1
  palaṃ sūtaṃ palaṃ tāraṃ piṣṭamamlena kenacit /Context
RRÅ, V.kh., 20, 63.2
  sūtābhraṃ gaṃdhakaṃ śuddhaṃ tatsarvaṃ mātuliṃgāmlair dinam ekaṃ samaṃ samam //Context
RRÅ, V.kh., 3, 54.1
  pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /Context
RRÅ, V.kh., 3, 57.1
  sasūtam amlayogena dinamekaṃ vimardayet /Context
RRÅ, V.kh., 3, 64.1
  trikṣāraiḥ pañcalavaṇair vasāmūtrāmlakodravaiḥ /Context
RRÅ, V.kh., 3, 98.1
  hastābhyāṃ svayamāyāti yāvadamlāntare tu tat /Context
RRÅ, V.kh., 3, 106.2
  trikṣāraṃ paṃcalavaṇaṃ jambīrāmlena saptadhā //Context
RRÅ, V.kh., 3, 109.1
  bhasmatulyāṃ śilāṃ tasminkṣiptvā cāmlena kenacit /Context
RRÅ, V.kh., 3, 110.2
  amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat /Context
RRÅ, V.kh., 3, 116.1
  tadbhasma haritālaṃ tu tulyamamlena mardayet /Context
RRÅ, V.kh., 3, 119.1
  amlapiṣṭaiḥ pralipyātha ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 3, 122.1
  mākṣikenāmlapiṣṭena tattulyaṃ tārapatrakam /Context
RRÅ, V.kh., 3, 123.2
  pūrvacūrṇena tulyāṃśamidamamlena mardayet //Context
RRÅ, V.kh., 3, 125.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Context
RRÅ, V.kh., 3, 127.1
  yāmaikaṃ mardayed amlai ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 4, 4.1
  amlena mardayedyāmaṃ khyāteyaṃ svarṇapiṣṭikā /Context
RRÅ, V.kh., 4, 113.1
  mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi /Context
RRÅ, V.kh., 4, 153.2
  pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet //Context
RRÅ, V.kh., 4, 161.1
  tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai /Context
RRÅ, V.kh., 7, 4.1
  pūrvasūtena saṃtulyaṃ yāmamamlena mardayet /Context
RRÅ, V.kh., 7, 51.2
  tatkhoṭaṃ cūrṇitaṃ mardyaṃ mātuluṅgāmlagandhakaiḥ //Context
RRÅ, V.kh., 7, 62.1
  ruddhvā dhmāte bhavetkhoṭaṃ madhvamlairmardayeddinam /Context
RRÅ, V.kh., 7, 69.1
  tena vā mṛtanāgena hyamlapiṣṭena lepayet /Context
RRÅ, V.kh., 7, 75.1
  tridinaṃ mātuluṅgāmlair etatkalkena lepayet /Context
RRÅ, V.kh., 7, 84.2
  amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam //Context
RRÅ, V.kh., 7, 92.2
  dattvātha mardayedamlairyāvadbhavati golakam //Context
RRÅ, V.kh., 7, 98.2
  mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 7, 103.1
  mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet /Context
RRÅ, V.kh., 7, 105.1
  mardayedamlayogena tasya bhāgacatuṣṭayam /Context
RRÅ, V.kh., 7, 107.2
  tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā //Context
RRÅ, V.kh., 7, 110.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet /Context
RRÅ, V.kh., 7, 125.1
  mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet /Context
RRÅ, V.kh., 8, 33.2
  amlena mardayet tāvadyāvadbhavati golakam //Context
RRÅ, V.kh., 8, 60.2
  mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 8, 67.2
  drutasūtena saṃmardyaṃ yāvadamlena golakam //Context
RRÅ, V.kh., 8, 72.2
  tenaiva cāmlapiṣṭena tārapatraṃ caturguṇam //Context
RRÅ, V.kh., 8, 93.1
  arkāpāmārgakadalīkṣāramamlena lolitam /Context
RRÅ, V.kh., 8, 96.1
  palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /Context
RRÅ, V.kh., 8, 141.1
  gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet /Context
RRÅ, V.kh., 9, 10.1
  ekīkṛtya tu tanmardyaṃ dinamamlena kenacit /Context
RRÅ, V.kh., 9, 13.2
  amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm //Context
RRÅ, V.kh., 9, 20.2
  mardayedamlayogena dinānte taṃ ca golakam //Context
RRÅ, V.kh., 9, 31.1
  pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet /Context
RRÅ, V.kh., 9, 38.2
  pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa //Context
RRÅ, V.kh., 9, 73.2
  sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet //Context
RRÅ, V.kh., 9, 98.1
  pūrvoktabhasmasūtena amlapiṣṭena lepayet /Context
RRÅ, V.kh., 9, 105.2
  tat khoṭaṃ siddhacūrṇaṃ tu gaṃdhakāmlena mardayet //Context