References

RCint, 3, 18.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet /Context
RCint, 3, 33.1
  lavaṇenāmlapiṣṭena haṇḍikāntargataṃ rasam /Context
RCint, 3, 96.2
  carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ /Context
RCint, 3, 103.1
  paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /Context
RCint, 4, 16.2
  bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /Context
RCint, 5, 6.2
  mardayenmātuluṅgāmlai ruvutailena bhāvayet /Context
RCint, 6, 9.3
  rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam //Context
RCint, 6, 11.2
  sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā //Context
RCint, 6, 18.2
  rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /Context
RCint, 6, 27.2
  kṣiptvā cāmlena saṃcūrṇya tattulyau gandhamākṣikau //Context
RCint, 6, 28.1
  amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet /Context
RCint, 6, 31.1
  gandhena tāmratulyena hyamlapiṣṭena lepayet /Context
RCint, 6, 41.1
  amlapiṣṭaṃ mṛtaṃ tāmraṃ śaraṇasthaṃ lipenmṛdā /Context
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Context
RCint, 7, 67.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Context
RCint, 7, 98.1
  naramūtre ca gomūtre jalāmle vā sasaindhave /Context
RCint, 7, 103.2
  tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam //Context
RCint, 8, 196.1
  dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /Context
RCint, 8, 200.2
  tīkṣṇaṃ dagdhaṃ piṣṭam amlāmbhasā sādhu candrikāvirahitam //Context
RCint, 8, 247.2
  varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt //Context
RCint, 8, 259.2
  tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate //Context