References

RCūM, 10, 130.2
  pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //Context
RCūM, 10, 142.1
  mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam /Context
RCūM, 11, 9.2
  evaṃ saṃśodhitaḥ so'yaṃ pāṣāṇānambare tyajet //Context
RCūM, 11, 39.1
  sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /Context
RCūM, 11, 105.1
  mahagiriṣu cālpīyaḥ pāṣāṇāntaḥ sthito rasaḥ /Context
RCūM, 14, 102.1
  dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /Context
RCūM, 14, 184.1
  ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam /Context
RCūM, 14, 203.2
  tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //Context
RCūM, 3, 3.2
  vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca //Context
RCūM, 4, 90.1
  dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ /Context