Fundstellen

RArṇ, 1, 32.2
  avatāraṃ rasendrasya māhātmyaṃ tu sureśvara /Kontext
RArṇ, 1, 41.2
  hṛdvyomakarṇikāntaḥstharasendrasya maheśvari //Kontext
RArṇ, 10, 4.0
  raso rasendraḥ sūtaśca pāradaścātha miśrakaḥ //Kontext
RArṇ, 10, 6.1
  dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu /Kontext
RArṇ, 11, 4.1
  khallastu pīṭhikā devi rasendro liṅgamucyate /Kontext
RArṇ, 11, 6.1
  dinamekaṃ rasendrasya yo dadāti hutāśanam /Kontext
RArṇ, 11, 137.2
  rasendro dṛśyate devi nīlapītāruṇacchaviḥ //Kontext
RArṇ, 11, 142.2
  bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ //Kontext
RArṇ, 11, 218.2
  rasendro harati vyādhīn narakuñjaravājinām //Kontext
RArṇ, 12, 12.1
  rasendraṃ mardayettena gatadehaṃ tu kārayet /Kontext
RArṇ, 12, 41.2
  rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye //Kontext
RArṇ, 12, 67.1
  kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet /Kontext
RArṇ, 12, 69.1
  divyauṣadhyā rasenaiva rasendraḥ suravandite /Kontext
RArṇ, 12, 80.2
  divyauṣadhyā yadā devi rasendro mūrchito bhavet /Kontext
RArṇ, 12, 339.1
  śuddhabaddharasendrastu gandhakaṃ tatra jārayet /Kontext
RArṇ, 12, 340.2
  tadbhasma sūtake jāryaṃ rasendrasya same samam //Kontext
RArṇ, 15, 53.1
  tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 171.2
  sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet //Kontext
RArṇ, 15, 173.2
  dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet //Kontext
RArṇ, 15, 197.1
  ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet /Kontext
RArṇ, 16, 15.1
  punastattu rasendrasya vajraratnāni jārayet /Kontext
RArṇ, 16, 110.1
  rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam /Kontext
RArṇ, 17, 32.1
  tadā tasya rasendrasya melanaṃ paramaṃ matam /Kontext
RArṇ, 4, 19.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Kontext