Fundstellen

RCint, 2, 3.0
  no previewKontext
RCint, 2, 5.1
  rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /Kontext
RCint, 2, 15.1
  triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /Kontext
RCint, 2, 25.2
  pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //Kontext
RCint, 3, 43.2
  khalvastu piṇḍikā devi rasendro liṅgamucyate //Kontext
RCint, 3, 45.2
  dinamekaṃ rasendrasya yo dadāti hutāśanam //Kontext
RCint, 3, 96.2
  carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ /Kontext
RCint, 3, 99.3
  tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe //Kontext
RCint, 3, 225.2
  sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //Kontext
RCint, 5, 17.2
  anena piṇḍikā kāryā rasendrasyoktakarmasu //Kontext
RCint, 5, 20.1
  aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ /Kontext
RCint, 7, 116.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Kontext
RCint, 8, 7.0
  sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //Kontext
RCint, 8, 20.1
  palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /Kontext