Fundstellen

ÅK, 1, 25, 59.1
  daśaniṣkarasendreṇa ślakṣṇapiṣṭaṃ samācaret /Kontext
ÅK, 1, 25, 60.1
  tataḥ śāṇarasendreṇa sattvena rasakasya ca /Kontext
ÅK, 1, 25, 99.1
  jāraṇāya rasendrasya sā bāhyadrutir ucyate /Kontext
ÅK, 1, 26, 106.1
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet /Kontext
ÅK, 1, 26, 123.2
  prāyaḥ siddharasendrasya viṣadhūpe varaṃ priye //Kontext
ÅK, 2, 1, 140.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Kontext
ÅK, 2, 1, 221.1
  rasendre jāraṇākarmajāritaṃ koṭivedhakṛt /Kontext
ÅK, 2, 1, 308.2
  rasendrajāraṇe proktā biḍadravyeṣu śasyate //Kontext
ÅK, 2, 1, 313.2
  rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt //Kontext