Fundstellen

BhPr, 1, 8, 5.1
  kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ /Kontext
BhPr, 1, 8, 90.0
  pārado rasadhātuśca rasendraśca mahārasaḥ //Kontext
BhPr, 1, 8, 95.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext
BhPr, 1, 8, 96.2
  upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //Kontext
BhPr, 2, 3, 161.2
  yantre vidyādhare kuryādrasendrasyordhvapātanam //Kontext
BhPr, 2, 3, 199.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext