Fundstellen

ÅK, 2, 1, 140.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Kontext
BhPr, 2, 3, 258.1
  ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /Kontext
BhPr, 2, 3, 259.1
  oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam /Kontext
RAdhy, 1, 179.2
  tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param //Kontext
RArṇ, 11, 8.1
  gaganaṃ jārayedādau sarvasattvamataḥ param /Kontext
RArṇ, 11, 113.0
  ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //Kontext
RArṇ, 11, 181.1
  ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /Kontext
RArṇ, 11, 210.1
  śodhanaṃ sūtakasyādau grāsamānamataḥ param /Kontext
RArṇ, 11, 211.2
  divyauṣadhipuṭaḥ paścāt ratnabandhamataḥ param //Kontext
RArṇ, 12, 179.1
  devadālyā mahauṣadhyā vidhiṃ vakṣyāmi tatparam /Kontext
RArṇ, 12, 183.0
  ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye //Kontext
RArṇ, 12, 277.1
  ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /Kontext
RArṇ, 12, 358.1
  ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /Kontext
RArṇ, 12, 360.2
  varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //Kontext
RArṇ, 13, 1.3
  ataḥ paraṃ samācakṣva samyagbaddhasya jāraṇām //Kontext
RArṇ, 13, 15.0
  drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu //Kontext
RArṇ, 14, 21.0
  praṇavo bhuvaneśībījaṃ lakṣmībījaṃ tataḥ param //Kontext
RArṇ, 17, 17.0
  ataḥ paraṃ pravakṣyāmi hematāradalāni tu //Kontext
RArṇ, 7, 96.0
  evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //Kontext
RArṇ, 8, 16.1
  ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /Kontext
RArṇ, 8, 24.0
  ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu //Kontext
RArṇ, 8, 41.0
  bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu //Kontext
RCint, 8, 160.2
  stabhnāti tṛṭkṣudhau param adhikādhikamātrayā kṣiptam //Kontext
RCūM, 10, 131.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Kontext
RCūM, 11, 27.2
  vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param //Kontext
RCūM, 11, 62.1
  sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /Kontext
RCūM, 12, 31.1
  puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Kontext
RCūM, 14, 53.1
  dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /Kontext
RCūM, 14, 74.1
  tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param /Kontext
RCūM, 14, 100.1
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /Kontext
RCūM, 14, 202.1
  laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param /Kontext
RCūM, 14, 207.1
  tato dālī tripādena cūrṇārdhena tataḥ param /Kontext
RCūM, 14, 227.1
  ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param /Kontext
RCūM, 15, 54.1
  bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param /Kontext
RCūM, 15, 71.1
  daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /Kontext
RCūM, 16, 17.2
  rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu //Kontext
RCūM, 16, 26.1
  ṣaṣṭigrāseṣu śeṣeṣu garbhadrāvaṇataḥ param /Kontext
RHT, 9, 11.2
  śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //Kontext
RMañj, 1, 36.1
  sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param /Kontext
RMañj, 6, 309.2
  anaṅgasundaro nāma paraṃ puṣṭipradāyakaḥ //Kontext
RPSudh, 1, 42.1
  ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam /Kontext
RPSudh, 1, 65.1
  ataḥparaṃ pravakṣyāmi pāradasya niyāmanam /Kontext
RPSudh, 1, 71.2
  nimbūrasena saṃmardyo vāsaraikamataḥparam //Kontext
RPSudh, 2, 17.2
  dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param /Kontext
RPSudh, 3, 18.0
  sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //Kontext
RPSudh, 4, 69.1
  khalve ca vipacettadvat pañcavāram ataḥ param /Kontext
RRÅ, R.kh., 3, 3.1
  saṃsthāpya gomayaṃ bhūmau pakvamūṣāṃ tataḥ param /Kontext
RRS, 11, 36.1
  asmādvirekāt saṃśuddho rasaḥ pātyastataḥ param /Kontext
RRS, 11, 70.2
  kṣārabandhaḥ paraṃ dīptipuṣṭikṛcchūlanāśanaḥ //Kontext
RRS, 2, 77.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Kontext
RRS, 2, 144.2
  śreṣṭhau siddharasau khyātau dehalohakarau param //Kontext
RRS, 3, 39.1
  vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /Kontext
RRS, 3, 101.1
  sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /Kontext
RRS, 4, 37.1
  puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Kontext
RRS, 5, 107.2
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param //Kontext
RRS, 5, 235.2
  ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param //Kontext