References

Ã…K, 1, 25, 71.1
  dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam /Context
BhPr, 2, 3, 129.2
  tacchodhanamṛte vyarthamanekamalamelanāt //Context
RArṇ, 13, 15.0
  drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu //Context
RArṇ, 14, 88.0
  mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam //Context
RArṇ, 14, 149.2
  krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam //Context
RArṇ, 14, 172.2
  drutābhrasya rasenaiva melanaṃ paramaṃ matam //Context
RArṇ, 15, 33.1
  vajrasthāne tu vaikrānto melanaṃ paramaṃ matam /Context
RArṇ, 17, 30.2
  tattāraṃ dalasamproktaṃ melanaṃ paramaṃ matam //Context
RArṇ, 17, 32.1
  tadā tasya rasendrasya melanaṃ paramaṃ matam /Context
RArṇ, 8, 34.2
  mūṣālepena kurute sarvadvaṃdveṣu melanam //Context
RArṇ, 8, 35.2
  guñjāṭaṅkaṇayogena sarvasattveṣu melanam //Context
RCint, 6, 64.2
  mitrapañcakametattu gaṇitaṃ dhātumelane //Context
RCint, 7, 11.0
  etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //Context
RCūM, 16, 8.2
  etayor melanān nÂṝṇāṃ kva mṛtyuḥ kva daridratā //Context
RCūM, 4, 73.1
  dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam /Context
RHT, 18, 30.1
  nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā /Context
RPSudh, 1, 98.2
  abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //Context
RPSudh, 2, 57.1
  śivayormelanaṃ samyak tasya haste bhaviṣyati /Context
RPSudh, 5, 91.2
  melanaṃ kurute lohe paramaṃ ca rasāyanam //Context
RRÃ…, V.kh., 10, 52.2
  krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam //Context
RRÃ…, V.kh., 9, 22.1
  svedādimelanāntaṃ ca kārayeddhemapiṣṭivat /Context
RRS, 2, 77.2
  durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //Context