References

KaiNigh, 2, 102.2
  sasnehaṃ kaṭukaṃ tīkṣṇaṃ sūkṣmaṃ śūlavibandhanut //Context
RAdhy, 1, 169.1
  jīrṇe puṣpākṣasattve ca sasneho jāyate rasaḥ /Context
RArṇ, 16, 90.1
  guhyādguhyaṃ samākhyātaṃ vātārisnehasaṃyutam /Context
RArṇ, 17, 129.1
  guḍabhallātakasnehavatsaviṣṭheṣṭakāyutaiḥ /Context
RArṇ, 4, 5.2
  snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca //Context
RArṇ, 5, 43.2
  viṣāṇi ca tamoghnāni snehā mārdavakārakāḥ //Context
RArṇ, 7, 35.1
  kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ /Context
RArṇ, 7, 90.2
  ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /Context
RArṇ, 8, 21.1
  snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt /Context
RArṇ, 8, 44.1
  vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ /Context
RArṇ, 8, 54.1
  tadeva śataśo raktagaṇaiḥ snehairniṣecitam /Context
RArṇ, 8, 56.1
  sasnehakṣārapañcāmlaiḥ rasaistaistālakādibhiḥ /Context
RArṇ, 8, 57.0
  raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //Context
RArṇ, 8, 72.3
  śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //Context
RCint, 3, 138.2
  kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ /Context
RCint, 3, 138.3
  rāgasnehabalāni tu kamale nityaṃ praśaṃsanti //Context
RCint, 8, 156.1
  ayasi virūkṣībhūte snehastriphalāghṛtena saṃpādyaḥ /Context
RCūM, 14, 165.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Context
RCūM, 9, 31.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Context
RHT, 10, 12.1
  strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam /Context
RHT, 11, 10.1
  raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /Context
RHT, 11, 10.2
  bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca //Context
RHT, 5, 7.1
  na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā /Context
RHT, 8, 8.1
  kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ /Context
RHT, 8, 8.2
  rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ //Context
RHT, 8, 10.1
  tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ /Context
RHT, 8, 11.1
  raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /Context
RHT, 9, 11.1
  sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam /Context
RHT, 9, 12.1
  kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam /Context
RKDh, 1, 1, 6.2
  snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca //Context
RRĂ…, V.kh., 13, 57.1
  kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /Context
RRS, 10, 97.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Context
RRS, 2, 80.1
  eraṇḍasnehagavyājair mātuluṅgarasena vā /Context
RRS, 2, 124.1
  snehavargeṇa saṃsiktaṃ saptavāramadūṣitam /Context
RRS, 5, 109.1
  snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām /Context
RRS, 5, 194.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Context
ŚdhSaṃh, 2, 12, 290.0
  no previewContext