Fundstellen

RAdhy, 1, 35.1
  parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet /Kontext
RAdhy, 1, 70.1
  śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā /Kontext
RAdhy, 1, 265.1
  śeṣānte eva pañcāṅgāṃ niśāhvāyāṃ ca vartayet /Kontext
RAdhy, 1, 292.1
  yā bhūmyā mardakī tasyā mṛdupattrāṇi vartayet /Kontext
RAdhy, 1, 309.2
  vartayitvā raso grāhyo vastrapūto hi nirmalaḥ //Kontext
RAdhy, 1, 310.1
  rasenānena sūkṣmā ca vartanīyā manaḥśilā /Kontext
RAdhy, 1, 330.1
  mṛduvartitapattrāṇi pātālasya gurutmanā /Kontext
RAdhy, 1, 371.2
  mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //Kontext
RArṇ, 12, 227.1
  viṣapānīyam ādāya yavāgau vartitaṃ śubham /Kontext
RCūM, 10, 136.1
  triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam /Kontext
RCūM, 12, 30.2
  sugandhamūṣikāmāṃsair vartitaiḥ pariveṣṭya ca //Kontext
RCūM, 13, 46.1
  vartayitvā tu taṃ golaṃ kalkenānena lepayet /Kontext
RHT, 16, 30.1
  sāritavartitasūtaḥ samānabījena milati yaḥ sāryaḥ /Kontext
RHT, 18, 54.1
  nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /Kontext
RPSudh, 5, 125.2
  bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam //Kontext
RRS, 2, 81.1
  triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam /Kontext
RRS, 4, 36.2
  sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet //Kontext