Fundstellen

ÅK, 1, 25, 73.2
  rañjitārdharasāllohādanyadvā cirakālataḥ //Kontext
ÅK, 1, 25, 79.1
  śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame /Kontext
ÅK, 2, 1, 226.2
  bhakṣayettu śaratkāle nityaṃ tanmalamāharet //Kontext
BhPr, 1, 8, 15.1
  agnis tatkālam apatat tasyaikasmād vilocanāt /Kontext
BhPr, 2, 3, 140.2
  uṣṇe ca kāle ravitāpayukte vyabhre nivāte samabhūmibhāge /Kontext
RAdhy, 1, 477.1
  māse vīte ca sā pṛṣṭā jñānaṃ vakti trikālajam /Kontext
RArṇ, 12, 81.1
  parasya harate kālaṃ kālikārahito rasaḥ /Kontext
RArṇ, 12, 313.3
  kālena triguṇenaiva kāṭhinyaṃ tasya jāyate //Kontext
RArṇ, 12, 323.2
  jñātvā kālapramāṇena bandhayet pāradaṃ tataḥ //Kontext
RArṇ, 12, 325.2
  tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ //Kontext
RArṇ, 12, 326.0
  kālajñānaṃ bhavettasya jīvedayutapañcakam //Kontext
RArṇ, 12, 366.1
  lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ /Kontext
RArṇ, 12, 382.2
  rasenaiva tu kāle tu kuryādeva rasāyanam //Kontext
RArṇ, 17, 16.1
  krāmaṇaṃ rasarājasya vedhakāle pradāpayet /Kontext
RArṇ, 7, 44.1
  sasyo mayūratutthaṃ syāt vahnikṛt kālanāśanaḥ /Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 4, 38.2
  dravati punaḥ saṃsthānaṃ bhajate gaganaṃ na kāle'pi //Kontext
RCint, 8, 25.1
  ratikāle ratānte ca sevito'yaṃ raseśvaraḥ /Kontext
RCint, 8, 102.1
  kāle malapravṛttirlāghavamudare viśuddhir udgāre /Kontext
RCūM, 16, 64.1
  vijñānavantaṃ kālaṃ ca trikālajñānasaṃyutam /Kontext
RCūM, 4, 75.2
  rañjitaśca rasāllohād dhmānādvā cirakālataḥ /Kontext
RCūM, 4, 79.2
  śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame //Kontext
RHT, 16, 7.2
  tailārdrapaṭena tato bījaṃ prakṣipya samakālam //Kontext
RKDh, 1, 2, 26.2
  atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni /Kontext
RMañj, 4, 29.2
  vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam //Kontext
RMañj, 6, 62.1
  prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam /Kontext
RMañj, 6, 242.1
  vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale /Kontext
RMañj, 6, 242.2
  hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //Kontext
RMañj, 6, 242.2
  hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ //Kontext
RMañj, 6, 285.1
  ratikāle ratānte vā punaḥ sevyo rasottamaḥ /Kontext
RPSudh, 6, 47.3
  nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ //Kontext
RPSudh, 7, 10.2
  dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //Kontext
RRÅ, V.kh., 10, 26.2
  sāritaṃ krāmaṇenaiva vedhakāle niyojayet //Kontext
RRÅ, V.kh., 10, 45.2
  krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu //Kontext
RRÅ, V.kh., 10, 48.2
  samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu //Kontext
RRÅ, V.kh., 10, 49.3
  krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet //Kontext
RRÅ, V.kh., 17, 50.0
  jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati //Kontext
RRÅ, V.kh., 17, 52.2
  tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //Kontext
RRÅ, V.kh., 17, 72.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Kontext
RRÅ, V.kh., 6, 70.1
  auṣadhī karuṇī nāma prāvṛṭkāle prajāyate /Kontext
RRS, 11, 100.2
  sā yojyā kāmakāle tu kāmayetkāminī svayam //Kontext
RRS, 4, 75.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Kontext
RRS, 8, 53.1
  rañjitāddhi cirāllohāddhmānādvā cirakālataḥ /Kontext
RRS, 8, 58.2
  śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame //Kontext
RSK, 1, 10.2
  kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ //Kontext
ŚdhSaṃh, 2, 12, 288.2
  jayetsarvāmayānkālādidaṃ loharasāyanam //Kontext