Fundstellen

ÅK, 1, 26, 193.2
  raktavargeṇa saṃmiśrā raktavargapariplutā //Kontext
ÅK, 1, 26, 194.2
  śuklavargeṇa saṃmiśrā śuklavargapariplutā //Kontext
ÅK, 1, 26, 195.2
  viḍvargeṇa tu saṃmiśrā viḍvargeṇa pariplutā //Kontext
ÅK, 1, 26, 196.2
  kṣāravargeṇa saṃmiśrā kṣāravargapariplutā //Kontext
RAdhy, 1, 200.1
  taddagdhasūtasammiśraṃ śvetabhasma prajāyate /Kontext
RArṇ, 4, 44.1
  raktavargeṇa sammiśrā raktavargapariplutā /Kontext
RArṇ, 4, 45.1
  śuklavargeṇa sammiśrā śuklavargapariplutā /Kontext
RArṇ, 4, 46.1
  viḍavargeṇa sammiśrā dhṛtimicchati jāraṇe /Kontext
RArṇ, 6, 28.2
  dārvīmaricasaṃmiśraṃ maurvīrasapariplutam //Kontext
RCūM, 10, 137.2
  mākṣīkasattvasammiśraṃ nāgaṃ naśyati niścitam //Kontext
RKDh, 1, 1, 215.1
  raktavargeṇa saṃmiśrā raktavargapariplutā /Kontext
RKDh, 1, 1, 216.1
  śuklavargeṇa saṃmiśrā śuklavargapariplutā /Kontext
RKDh, 1, 1, 217.1
  viḍavargeṇa saṃmiśrāṃ mṛdamicchanti jāraṇe /Kontext
RMañj, 3, 59.2
  mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //Kontext
RMañj, 6, 45.1
  kṛṣṇādhānyakasammiśraṃ muhūrtādvijvaro bhavet /Kontext
RPSudh, 1, 134.1
  karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram /Kontext
RPSudh, 4, 3.2
  saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam /Kontext
RPSudh, 5, 67.2
  kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam //Kontext
RPSudh, 5, 81.1
  pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat /Kontext
RRÅ, V.kh., 16, 13.2
  pañcamāhiṣasaṃmiśraṃ kṛtvātha vaṭakīkṛtam /Kontext
RRS, 2, 82.2
  mākṣīkasattvasaṃmiśraṃ nāgaṃ naśyati niścitam //Kontext
ŚdhSaṃh, 2, 12, 179.1
  māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā /Kontext