Fundstellen

RRÅ, V.kh., 10, 10.2
  mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //Kontext
RRÅ, V.kh., 12, 19.1
  taṃ rasaṃ dhautamākṣīkaṃ tīkṣṇaṃ śulbaṃ rasaḥ śaśī /Kontext
RRÅ, V.kh., 13, 30.2
  vyomavad vaṃkanālena sattvaṃ śulbanibhaṃ bhavet //Kontext
RRÅ, V.kh., 14, 34.1
  vyomasattvaṃ tāpyasattvaṃ śulbaṃ śuddhaṃ samaṃ samam /Kontext
RRÅ, V.kh., 14, 52.1
  sahasrāṃśena tenaiva taṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 14, 73.1
  tāpyena mārayecchulbaṃ yathāgaṃdhena māritam /Kontext
RRÅ, V.kh., 15, 17.2
  mṛtaśulbaṃ tāpyacūrṇaṃ tasminvāhyaṃ śanaiḥ śanaiḥ //Kontext
RRÅ, V.kh., 15, 35.1
  tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet /Kontext
RRÅ, V.kh., 15, 67.1
  mṛtaṃ śulbaṃ mṛtaṃ tīkṣṇaṃ svarṇe vāhyaṃ tu ṣaḍguṇam /Kontext
RRÅ, V.kh., 15, 86.2
  tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //Kontext
RRÅ, V.kh., 15, 93.2
  krāmaṇena samāyuktaṃ śulbe vedhaṃ pradāpayet //Kontext
RRÅ, V.kh., 16, 95.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Kontext
RRÅ, V.kh., 16, 96.1
  aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet /Kontext
RRÅ, V.kh., 16, 96.1
  aruṇābhaṃ bhavecchulbaṃ tena śulbena vedhayet /Kontext
RRÅ, V.kh., 16, 98.2
  nāgenānena śulbaṃ tu śatāṃśenaiva vedhayet //Kontext
RRÅ, V.kh., 16, 103.1
  tena nāgena śulbaṃ ca śatāṃśenaiva vedhayet /Kontext
RRÅ, V.kh., 18, 63.1
  hemābhraśulbadrutayo dviguṇaṃ jārayedrase /Kontext
RRÅ, V.kh., 18, 65.1
  kāṃtaśulbasuvarṇānāṃ drutayaḥ samukhe rase /Kontext
RRÅ, V.kh., 20, 34.2
  śulbaṃ tāraṃ ca mākṣīkaṃ samaṃ sūkṣmaṃ vicūrṇayet /Kontext
RRÅ, V.kh., 20, 72.3
  tena śulbaṃ bhavetsvarṇaṃ sahasrāṃśena vedhitam //Kontext
RRÅ, V.kh., 20, 131.1
  ravisaṃkhyāṃśakaṃ śulbaṃ dattvā piṣṭiṃ ca kārayet /Kontext
RRÅ, V.kh., 20, 131.2
  dhānyābhrakasamaṃ gaṃdhaṃ śulbe kṣiptvā vimardayet //Kontext
RRÅ, V.kh., 4, 63.3
  tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam /Kontext
RRÅ, V.kh., 4, 65.1
  śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhamet haṭhāt /Kontext
RRÅ, V.kh., 4, 68.1
  mākṣikaṃ śulbatīkṣṇaṃ vā śulbanāgaṃ savaṅgakam /Kontext
RRÅ, V.kh., 4, 93.1
  tannāgena śatāṃśena drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 4, 117.2
  śulbaṃ nāgaṃ samaṃ dhāmyaṃ samaṃ vā śulvavaṅgakam //Kontext
RRÅ, V.kh., 4, 118.2
  śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 4, 120.2
  śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ //Kontext
RRÅ, V.kh., 4, 121.2
  nāgamekaṃ dvayaṃ śulbaṃ tacchulvenaiva pannagam //Kontext
RRÅ, V.kh., 4, 131.1
  tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam /Kontext
RRÅ, V.kh., 4, 133.1
  śulbacūrṇaṃ tīkṣṇacūrṇaṃ tulyaṃ ruddhvā dhameddhaṭhāt /Kontext
RRÅ, V.kh., 4, 136.1
  mākṣikaṃ śulbatīkṣṇaṃ ca śulvaṃ nāgaṃ savaṅgakam /Kontext
RRÅ, V.kh., 4, 152.1
  śulbapatrāṇi taptāni āranāle vinikṣipet /Kontext
RRÅ, V.kh., 4, 155.1
  tacchulbaṃ kālikāhīnaṃ jāyate śukatuṇḍavat /Kontext
RRÅ, V.kh., 4, 155.2
  tacchulbaṃ triguṇaṃ tāre nirvāpyaṃ kāñcanaṃ bhavet //Kontext
RRÅ, V.kh., 6, 42.1
  catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 6, 48.1
  taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet /Kontext
RRÅ, V.kh., 6, 57.1
  śulbātītaṃ bhavati kanakaṃ saubalaṃ pānthikānām /Kontext
RRÅ, V.kh., 6, 81.1
  anayā pūrvaśulbaṃ tu patraṃ kṛtvā pralepayet /Kontext
RRÅ, V.kh., 6, 98.1
  śulbacūrṇaṃ palaikaṃ tu siddhacūrṇena saṃyutam /Kontext
RRÅ, V.kh., 6, 103.2
  drutaṃ śulbaṃ na saṃdeho divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 6, 124.2
  anena cāṣṭamāṃśena drutaṃ śulbaṃ tu vedhayet //Kontext
RRÅ, V.kh., 6, 125.1
  tena śulbena tāraṃ tu aṣṭamāṃśena vedhayet /Kontext
RRÅ, V.kh., 6, 125.2
  jāyate kanakaṃ śulbaṃ devābharaṇamuttamam /Kontext
RRÅ, V.kh., 6, 125.3
  nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /Kontext
RRÅ, V.kh., 7, 78.1
  anenaiva drutaṃ śulbaṃ sahasrāṃśena vedhayet /Kontext
RRÅ, V.kh., 7, 91.1
  śatāṃśena hyanenaiva śulbaṃ bhavati kāñcanam /Kontext
RRÅ, V.kh., 7, 101.2
  candrārkaṃ tāpyaśulbaṃ tu divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 7, 102.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya vajramūṣāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 8, 44.1
  jāraṇena tridhā sāryaṃ drute śulbe niyojayet /Kontext
RRÅ, V.kh., 8, 65.0
  drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 70.2
  sahasrāṃśena śulbasya drutasyopari dāpayet //Kontext
RRÅ, V.kh., 8, 82.2
  svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 89.1
  dvātriṃśāṃśena tenaiva śulbe vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 8, 91.1
  śulbapatraṃ bhavedyāvajjīrṇaṃ tacca samuddharet /Kontext
RRÅ, V.kh., 8, 118.1
  ṣoḍaśāṃśena śulbaṃ tu ḍhālayeddadhigomaye /Kontext
RRÅ, V.kh., 8, 124.1
  catuḥṣaṣṭitamāṃśena drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Kontext
RRÅ, V.kh., 9, 25.2
  tenaiva vedhayecchulbaṃ sahasrāṃśena kāṃcanam /Kontext
RRÅ, V.kh., 9, 37.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 9, 59.2
  anena koṭibhāgena drutaṃ śulbaṃ tu vedhayet /Kontext
RRÅ, V.kh., 9, 68.1
  sahasrāṃśena tenaiva śulbe vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 9, 105.1
  tīkṣṇaṃ śulbaṃ samaṃ cūrṇya aṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 9, 108.2
  drutaśulbe pradātavyaṃ divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 9, 114.2
  tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 9, 119.2
  anena koṭimāṃśena drutaśulbaṃ tu vedhayet //Kontext