Fundstellen

RRÅ, V.kh., 13, 10.2
  karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //Kontext
RRÅ, V.kh., 13, 63.1
  vandhyācūrṇaṃ ca vaikrāṃtaṃ chāyāyā mardayetsamam /Kontext
RRÅ, V.kh., 13, 79.2
  gharṣaṇe gairikacchāyaṃ srotoṃjanamidaṃ bhavet //Kontext
RRÅ, V.kh., 19, 24.2
  kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam //Kontext
RRÅ, V.kh., 19, 25.2
  chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ //Kontext
RRÅ, V.kh., 19, 27.2
  māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ //Kontext
RRÅ, V.kh., 19, 32.1
  chāyāyāṃ śoṣayetpaścāt kaṇḍanaṃ kṣālanaṃ tataḥ /Kontext
RRÅ, V.kh., 19, 114.1
  tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak /Kontext
RRÅ, V.kh., 4, 20.1
  chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ /Kontext
RRÅ, V.kh., 6, 12.2
  marditaṃ chāyayā śuṣkaṃ madhunā saha kalkayet //Kontext
RRÅ, V.kh., 6, 13.1
  tena nāgasya patrāṇi liptvā śoṣyāṇi chāyayā /Kontext