References

RCūM, 10, 138.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat /Context
RCūM, 12, 4.2
  śītaṃ kuśeśayacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam //Context
RCūM, 12, 11.1
  pakvabimbaphalacchāyaṃ vṛttāyattam avakrakam /Context
RCūM, 12, 45.1
  ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /Context
RCūM, 12, 48.2
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Context
RCūM, 12, 52.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Context
RCūM, 14, 17.2
  jāyate kuṅkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //Context
RCūM, 14, 41.1
  sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam /Context
RCūM, 14, 113.2
  puñjīkṛtaṃ kiyatkālaṃ chāyāsthaṃ mriyate hyayaḥ //Context
RCūM, 14, 153.1
  raktaṃ tajjāyate bhasma kapotacchāyameva ca /Context