Fundstellen

RājNigh, 13, 149.1
  dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca /Kontext
RājNigh, 13, 156.2
  chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam //Kontext
RājNigh, 13, 165.1
  svacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam /Kontext
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Kontext
RājNigh, 13, 170.1
  sacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam /Kontext
RājNigh, 13, 176.1
  śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ /Kontext
RājNigh, 13, 183.1
  sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /Kontext
RājNigh, 13, 187.1
  gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /Kontext
RājNigh, 13, 192.1
  ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /Kontext
RājNigh, 13, 194.1
  ghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani /Kontext
RājNigh, 13, 214.1
  nirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam /Kontext