Fundstellen

ŚdhSaṃh, 2, 11, 7.2
  kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet //Kontext
ŚdhSaṃh, 2, 11, 29.1
  pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /Kontext
ŚdhSaṃh, 2, 11, 37.2
  aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet //Kontext
ŚdhSaṃh, 2, 11, 41.1
  kṣiptvā kṣiptvā caturthāṃśam ayodarvyā pracālayet /Kontext
ŚdhSaṃh, 2, 11, 43.1
  tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /Kontext
ŚdhSaṃh, 2, 11, 46.1
  kṣipedvā daśamāṃśena daradaṃ tīkṣṇacūrṇataḥ /Kontext
ŚdhSaṃh, 2, 11, 59.1
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacenmṛdupuṭena tu /Kontext
ŚdhSaṃh, 2, 12, 22.2
  samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā //Kontext
ŚdhSaṃh, 2, 12, 43.1
  aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet /Kontext
ŚdhSaṃh, 2, 12, 88.2
  tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ tatra nikṣipet //Kontext
ŚdhSaṃh, 2, 12, 100.2
  etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam //Kontext
ŚdhSaṃh, 2, 12, 135.1
  rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /Kontext
ŚdhSaṃh, 2, 12, 163.2
  amṛtā padmakaṃ kṣaudraṃ viśvaṃ tulyāṃśacūrṇitam //Kontext
ŚdhSaṃh, 2, 12, 167.2
  tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 175.2
  samāṃśaṃ cūrṇayet khalve sūtāddviguṇagandhakam //Kontext
ŚdhSaṃh, 2, 12, 178.2
  triṃśadaṃśaṃ viṣaṃ cāsya kṣiptvā sarvaṃ vicūrṇayet //Kontext
ŚdhSaṃh, 2, 12, 213.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Kontext
ŚdhSaṃh, 2, 12, 225.1
  maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ /Kontext
ŚdhSaṃh, 2, 12, 265.1
  pūrvacūrṇād aṣṭamāṃśam etaccūrṇaṃ vimiśrayet /Kontext