Fundstellen

RPSudh, 1, 32.2
  oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ //Kontext
RPSudh, 1, 71.1
  aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ /Kontext
RPSudh, 1, 73.1
  tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca /Kontext
RPSudh, 1, 82.1
  biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ /Kontext
RPSudh, 1, 87.2
  catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam //Kontext
RPSudh, 1, 90.2
  biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ //Kontext
RPSudh, 1, 98.2
  abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //Kontext
RPSudh, 1, 125.2
  rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet //Kontext
RPSudh, 2, 36.1
  vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /Kontext
RPSudh, 2, 50.2
  samāṃśena śilāpṛṣṭhe yāmatrayamanāratam //Kontext
RPSudh, 2, 80.1
  aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet /Kontext
RPSudh, 2, 103.1
  samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /Kontext
RPSudh, 3, 50.2
  nirguṃḍī ca samāṃśāni kārayedbhiṣaguttamaḥ //Kontext
RPSudh, 3, 53.1
  śuddhaṃ rasaṃ gaṃdhakameva śuddhaṃ pṛthak samāṃśaṃ kuru yatnatastataḥ /Kontext
RPSudh, 4, 45.0
  tatsamāṃśasya gaṃdhasya pāradasya samasya ca //Kontext
RPSudh, 4, 51.1
  śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /Kontext
RPSudh, 4, 89.2
  samāṃśaṃ rasasindūram anena saha melayet //Kontext
RPSudh, 5, 17.2
  rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam //Kontext
RPSudh, 5, 30.1
  pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam /Kontext
RPSudh, 5, 38.2
  mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet //Kontext
RPSudh, 5, 66.2
  mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam //Kontext
RPSudh, 5, 126.1
  pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām /Kontext
RPSudh, 5, 131.1
  mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam /Kontext
RPSudh, 6, 6.2
  palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet //Kontext
RPSudh, 6, 41.2
  śukapicchastu maricasamāṃśena tu kalkitaḥ //Kontext
RPSudh, 6, 48.1
  kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam /Kontext