Fundstellen

RArṇ, 10, 40.2
  ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam //Kontext
RArṇ, 10, 58.2
  evaṃ viśodhitaḥ sūto bhadrāṣṭāṃśaviśoṣitaḥ //Kontext
RArṇ, 11, 34.2
  abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet //Kontext
RArṇ, 11, 44.2
  ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //Kontext
RArṇ, 11, 47.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Kontext
RArṇ, 11, 50.1
  catuḥṣaṣṭyaṃśakaḥ pūrvaḥ dvātriṃśāṃśo dvitīyakaḥ /Kontext
RArṇ, 11, 50.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Kontext
RArṇ, 11, 50.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Kontext
RArṇ, 11, 51.1
  pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ /Kontext
RArṇ, 11, 51.1
  pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ /Kontext
RArṇ, 11, 67.2
  ṣoḍaśāṃśaiḥ sa dhānyāmlaiḥ mardyaḥ svedyaśca pāradaḥ //Kontext
RArṇ, 11, 70.1
  ūrdhvādhaś cāṣṭamāṃśena viḍaṃ dattvāpi jārayet /Kontext
RArṇ, 11, 84.1
  mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /Kontext
RArṇ, 11, 114.2
  ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //Kontext
RArṇ, 11, 115.1
  ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /Kontext
RArṇ, 11, 120.3
  taṃ grāsadvādaśāṃśena kacchapena tu jārayet //Kontext
RArṇ, 11, 122.1
  aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat /Kontext
RArṇ, 11, 123.1
  pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate /Kontext
RArṇ, 11, 138.1
  śuddhāni hemapattrāṇi śatāṃśena tu lepayet /Kontext
RArṇ, 11, 153.2
  samaṃ hema daśāṃśena vajraratnāni jārayet //Kontext
RArṇ, 11, 160.2
  jāritaṃ pannage sūtaṃ samāṃśaṃ śilayā hatam //Kontext
RArṇ, 11, 167.2
  caturthāṃśapramāṇena gandhakasya tu yojayet //Kontext
RArṇ, 11, 179.1
  bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /Kontext
RArṇ, 11, 179.2
  daśaṣoḍaśabhāgena dvāviṃśāṃśena ca kramāt //Kontext
RArṇ, 11, 190.1
  aṣṭamāṃśena nāgābhraṃ cārayitvā sureśvari /Kontext
RArṇ, 11, 191.1
  ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /Kontext
RArṇ, 11, 193.1
  hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā /Kontext
RArṇ, 11, 196.2
  tārāriṣṭam ahiṃ śulbaṃ sahasrāṃśena vedhayet //Kontext
RArṇ, 12, 25.2
  daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //Kontext
RArṇ, 12, 26.2
  daśāṃśaṃ koṭivedhi syāt koṭivedhi samena ca //Kontext
RArṇ, 12, 29.2
  śatāṃśenaiva vedhena kurute divyakāñcanam //Kontext
RArṇ, 12, 46.1
  tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam /Kontext
RArṇ, 12, 46.2
  aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham //Kontext
RArṇ, 12, 49.1
  tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam /Kontext
RArṇ, 12, 49.2
  tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet //Kontext
RArṇ, 12, 95.2
  sahasrāṃśena tenaiva śulbavedhaṃ pradāpayet //Kontext
RArṇ, 12, 105.0
  śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //Kontext
RArṇ, 12, 116.0
  vedhayet sapta lohāni lakṣāṃśena varānane //Kontext
RArṇ, 12, 119.4
  daradaṃ caiva lohāni sahasrāṃśena vedhayet //Kontext
RArṇ, 12, 126.2
  sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 128.2
  tenaiva sarvalohāni sahasrāṃśena vedhayet //Kontext
RArṇ, 12, 199.2
  catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam //Kontext
RArṇ, 12, 217.3
  śatāṃśenaiva deveśi sarvalohāni vedhayet //Kontext
RArṇ, 12, 218.2
  sahasrāṃśena tasyaivaṃ tāraṃ vedhaṃ pradāpayet //Kontext
RArṇ, 12, 224.2
  tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet //Kontext
RArṇ, 12, 226.2
  taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //Kontext
RArṇ, 12, 249.0
  sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //Kontext
RArṇ, 12, 266.2
  caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet //Kontext
RArṇ, 12, 273.1
  ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak /Kontext
RArṇ, 12, 298.1
  avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /Kontext
RArṇ, 12, 324.2
  śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam //Kontext
RArṇ, 12, 327.1
  dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati /Kontext
RArṇ, 12, 364.2
  ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśāṃśaṃ lohajīrṇaṃ mṛtaṃ ca //Kontext
RArṇ, 13, 12.1
  abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam /Kontext
RArṇ, 13, 28.2
  vaṅgasya prativāpena śatāṃśe stambhanaṃ dhruvam //Kontext
RArṇ, 13, 29.2
  nāgasya prativāpena śatāṃśe stambhanaṃ bhavet //Kontext
RArṇ, 13, 30.2
  vaṅgasya prativāpena stambhanaṃ syācchatāṃśataḥ //Kontext
RArṇ, 14, 4.0
  pādāṃśena suvarṇasya pattralepaṃ tu kārayet //Kontext
RArṇ, 14, 5.2
  abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet //Kontext
RArṇ, 14, 38.1
  samāṃśaṃ bhakṣaṇaṃ hema śuddhasūtena kārayet /Kontext
RArṇ, 14, 38.2
  mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ //Kontext
RArṇ, 14, 47.2
  dvātriṃśāṃśena hemārdhaṃ mātrikābhyadhikaṃ bhavet //Kontext
RArṇ, 14, 65.2
  sahasrāṃśena tenaiva sarvalohāni vedhayet //Kontext
RArṇ, 14, 68.1
  śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 14, 70.2
  śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 75.2
  śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate //Kontext
RArṇ, 14, 81.1
  tenaiva vedhayettāraṃ sahasrāṃśena kāñcanam /Kontext
RArṇ, 14, 90.1
  tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam /Kontext
RArṇ, 14, 91.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 14, 97.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 100.2
  ṣoḍaśāṃśena tenaiva vaṅgavedhaṃ pradāpayet //Kontext
RArṇ, 14, 106.1
  lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /Kontext
RArṇ, 14, 110.1
  ṣoḍaśāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 14, 112.0
  ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet //Kontext
RArṇ, 14, 127.1
  stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam /Kontext
RArṇ, 14, 136.1
  śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /Kontext
RArṇ, 14, 138.2
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 142.1
  hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /Kontext
RArṇ, 14, 143.1
  aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /Kontext
RArṇ, 14, 145.2
  candrārkaṃ rañjayettena śatāṃśena tu vedhayet //Kontext
RArṇ, 15, 2.3
  kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //Kontext
RArṇ, 15, 4.2
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet //Kontext
RArṇ, 15, 5.1
  vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /Kontext
RArṇ, 15, 21.3
  sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //Kontext
RArṇ, 15, 25.1
  samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet /Kontext
RArṇ, 15, 27.2
  samāṃśaṃ bhakṣaṇaṃ tasya piṣṭikāṃ kārayed budhaḥ //Kontext
RArṇ, 15, 53.2
  śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //Kontext
RArṇ, 15, 54.1
  tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /Kontext
RArṇ, 15, 54.2
  tena śulvaśatāṃśena tāraṃ vidhyati kāñcanam //Kontext
RArṇ, 15, 58.2
  tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet //Kontext
RArṇ, 15, 70.1
  śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ /Kontext
RArṇ, 15, 71.1
  punarhema samāvartya samāṃśaṃ bhakṣaṇaṃ kuru /Kontext
RArṇ, 15, 74.2
  samāṃśaṃ bhakṣaṇaṃ hemni śuddhasūtena kārayet //Kontext
RArṇ, 15, 76.1
  candrārkaṣoḍaśāṃśena viddhaṃ bhavati kāñcanam /Kontext
RArṇ, 15, 78.1
  tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet /Kontext
RArṇ, 15, 78.2
  caturguṇena tenaiva sahasrāṃśena kāñcanam //Kontext
RArṇ, 15, 96.1
  aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /Kontext
RArṇ, 15, 97.1
  tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet /Kontext
RArṇ, 15, 97.2
  ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet //Kontext
RArṇ, 15, 103.1
  ṣoḍaśāṃśena tenaiva tāravedhaṃ pradāpayet /Kontext
RArṇ, 15, 120.1
  sahasrāṃśena tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 15, 128.3
  śatāṃśena tu candrārkaṃ vedhayet suravandite //Kontext
RArṇ, 15, 146.1
  samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ /Kontext
RArṇ, 15, 147.1
  khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet /Kontext
RArṇ, 15, 162.1
  samāṃśaṃ sūtakaṃ dattvā vāraṃ vāraṃ punaḥ punaḥ /Kontext
RArṇ, 15, 173.1
  samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet /Kontext
RArṇ, 15, 182.2
  karakasya tu bījāni lohāṣṭāṃśena mardayet //Kontext
RArṇ, 16, 14.1
  koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet /Kontext
RArṇ, 16, 23.0
  paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca //Kontext
RArṇ, 16, 36.1
  triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam /Kontext
RArṇ, 16, 39.1
  athavā vaṅganāgāṃśamekaikaṃ suravandite /Kontext
RArṇ, 16, 58.0
  tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate //Kontext
RArṇ, 16, 59.2
  rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ /Kontext
RArṇ, 16, 73.1
  śatāṃśena ca tenaiva tāre vedhaṃ pradāpayet /Kontext
RArṇ, 16, 76.2
  sahasrāṃśena tenaiva tāraṃ vedhaṃ pradāpayet //Kontext
RArṇ, 17, 3.2
  viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam /Kontext
RArṇ, 17, 25.2
  bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet //Kontext
RArṇ, 17, 32.2
  vedhayet śuddhasūtena śatāṃśena sureśvari //Kontext
RArṇ, 17, 40.1
  tulyāṃśau hemakariṇau tīkṣṇaṃ dviguṇam eva ca /Kontext
RArṇ, 17, 44.1
  bhujaṃgasya ca śulvasya pṛthagaṃśacatuṣṭayam /Kontext
RArṇ, 17, 91.1
  pañcamāṃśena miśraṃ tat tāraṃ tālaṃ ca vedhayet /Kontext
RArṇ, 17, 94.2
  tṛtīyāṃśena bījasya melayet parameśvari //Kontext
RArṇ, 17, 122.1
  śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /Kontext
RArṇ, 17, 126.2
  bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //Kontext
RArṇ, 17, 127.2
  mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //Kontext
RArṇ, 17, 132.1
  sakṛt pītadaśāṃśena daśa pītaśatena ca /Kontext
RArṇ, 17, 135.2
  aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //Kontext
RArṇ, 17, 151.2
  taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //Kontext
RArṇ, 17, 152.0
  aṣṭānavatiraṃśāstu tārāriṣṭasya pārvati //Kontext
RArṇ, 17, 153.1
  ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ /Kontext
RArṇ, 17, 153.2
  anena kramayogeṇa sahasrāṃśena vedhakaḥ //Kontext
RArṇ, 17, 163.1
  ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet /Kontext
RArṇ, 4, 26.2
  yantrakṣayavidhijñasya caturthāṃśakṣayo bhavet //Kontext
RArṇ, 4, 27.1
  dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /Kontext
RArṇ, 4, 27.1
  dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /Kontext
RArṇ, 4, 42.1
  tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /Kontext
RArṇ, 4, 42.1
  tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /Kontext
RArṇ, 4, 43.1
  mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau /Kontext
RArṇ, 6, 133.1
  vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet /Kontext
RArṇ, 7, 11.1
  devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam /Kontext
RArṇ, 7, 120.1
  samāṃśaṃ suragopasya suradālyāśca yadrajaḥ /Kontext
RArṇ, 7, 128.2
  tatkalkam aṣṭamāṃśena lohapattrāṇi lepayet //Kontext
RArṇ, 8, 51.2
  samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //Kontext
RArṇ, 8, 52.2
  samāṃśaṃ rasarājasya garbhe dravati niścitam //Kontext
RArṇ, 8, 54.2
  adhikaṃ śasyate teṣu sahasrāṃśena vedhakṛt //Kontext
RArṇ, 8, 84.2
  vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //Kontext