References

RCint, 2, 15.1
  triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /Context
RCint, 2, 26.1
  sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /Context
RCint, 2, 26.2
  rakteṣṭikārajobhistadupari sūtasya turyāṃśam //Context
RCint, 3, 7.1
  bhiṣag vimardayeccūrṇair militaiḥ ṣoḍaśāṃśataḥ /Context
RCint, 3, 64.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /Context
RCint, 3, 76.1
  etadgandhakaśaṅkhābhyāṃ samāṃśair viḍasaindhavaiḥ /Context
RCint, 3, 81.2
  dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet //Context
RCint, 3, 84.2
  sūtakāt ṣoḍaśāṃśena gandhenāṣṭāṃśakena vā //Context
RCint, 3, 86.2
  pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //Context
RCint, 3, 98.1
  vyomasattvaṃ samāṃśena tāpyasattvena saṃyutam /Context
RCint, 3, 109.1
  catuḥṣaṣṭyaṃśakaḥ pūrvo dvātriṃśāṃśo dvitīyakaḥ /Context
RCint, 3, 109.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Context
RCint, 3, 109.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Context
RCint, 3, 113.1
  bhagavadgovindapādāstu kalāṃśameva grāsaṃ likhanti /Context
RCint, 3, 113.3
  garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena //Context
RCint, 3, 114.0
  tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ //Context
RCint, 3, 122.2
  cāraṇātsāraṇāccaiva sahasrāṃśena vidhyati //Context
RCint, 3, 127.2
  samacāritamātreṇa sahasrāṃśena vidhyati //Context
RCint, 3, 132.2
  vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //Context
RCint, 3, 143.1
  nirbījaṃ samajīrṇe pādone ṣoḍaśāṃśaṃ tu /Context
RCint, 4, 6.2
  bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //Context
RCint, 5, 6.1
  gandhakasya ca pādāṃśaṃ dattvā ca ṭaṅkaṇaṃ punaḥ /Context
RCint, 5, 10.1
  gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam /Context
RCint, 6, 32.1
  uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet /Context
RCint, 6, 34.1
  tāmrapādāṃśataḥ sūtaṃ tāmratulyaṃ tu gandhakam /Context
RCint, 6, 53.1
  kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /Context
RCint, 7, 100.1
  viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /Context
RCint, 7, 106.1
  mākṣikasya caturthāṃśaṃ gandhaṃ dattvā vimardayet /Context
RCint, 8, 18.1
  mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet /Context
RCint, 8, 107.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam /Context
RCint, 8, 229.2
  tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /Context
RCint, 8, 237.2
  śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //Context
RCint, 8, 277.1
  aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca /Context