Fundstellen

ÅK, 1, 25, 2.1
  pādāṃśakaṃ rūpyabhasma ṣaṣṭhāṃśaṃ tāmrabhasma ca /Kontext
ÅK, 1, 25, 2.2
  aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam //Kontext
ÅK, 1, 25, 2.2
  aṣṭamāṃśaṃ hi kāntābhraṃ kalāṃśaṃ navaratnakam //Kontext
ÅK, 1, 25, 5.2
  arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /Kontext
ÅK, 1, 25, 7.2
  caturthāṃśasuvarṇena rasena kṛtapiṣṭikā //Kontext
ÅK, 1, 25, 56.2
  bhrāmakāśmarajaḥ sūkṣmaṃ pañcamāṃśasamanvitam //Kontext
ÅK, 1, 25, 94.2
  catuḥṣaṣṭyaṃśato bījaprakṣepo mukhamucyate //Kontext
ÅK, 1, 26, 184.2
  tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //Kontext
ÅK, 1, 26, 184.2
  tilabhasma dviraṃśaṃ tu iṣṭakāṃśasamanvitam //Kontext
ÅK, 1, 26, 190.1
  ekāṃśau dvau tu dagdhasya tuṣasya strīśiroruhām /Kontext
ÅK, 1, 26, 190.2
  samāṃśastatsamastaṃ tu chāgīdugdhena mardayet //Kontext
ÅK, 2, 1, 32.2
  gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //Kontext
ÅK, 2, 1, 52.2
  tālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam //Kontext
ÅK, 2, 1, 64.1
  tālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam /Kontext
ÅK, 2, 1, 117.1
  kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam /Kontext
ÅK, 2, 1, 142.2
  śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet //Kontext
ÅK, 2, 1, 162.1
  dhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet /Kontext
ÅK, 2, 1, 228.2
  mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam //Kontext
ÅK, 2, 1, 243.2
  pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet //Kontext
ÅK, 2, 1, 250.1
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ /Kontext