Fundstellen

BhPr, 1, 8, 54.2
  santi kiṃ tveṣu te gauṇāstattadaṃśālpabhāvataḥ //Kontext
BhPr, 2, 3, 8.1
  kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet /Kontext
BhPr, 2, 3, 60.1
  pādāṃśaṃ sūtakaṃ dattvā yāmamamlena mardayet /Kontext
BhPr, 2, 3, 75.2
  piṣṭvā vaṅgacaturthāṃśam ayodarvyā pracālayet //Kontext
BhPr, 2, 3, 77.2
  tālena daśamāṃśena yāmamekaṃ tataḥ puṭet /Kontext
BhPr, 2, 3, 84.1
  aśvatthaciñcātvakcūrṇaṃ caturthāṃśena nikṣipet /Kontext
BhPr, 2, 3, 94.1
  kṣipecca dvādaśāṃśena daradaṃ tīkṣṇacūrṇataḥ /Kontext
BhPr, 2, 3, 117.2
  daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ /Kontext
BhPr, 2, 3, 135.2
  tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam //Kontext
BhPr, 2, 3, 154.2
  rasasya ṣoḍaśāṃśena dravyaṃ yuñjyāt pṛthak pṛthak //Kontext
BhPr, 2, 3, 215.1
  pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale /Kontext