References

RRS, 2, 85.1
  mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /Context
RRS, 3, 18.1
  balinā sevitaḥ pūrvaṃ prabhūtabalahetave //Context
RRS, 3, 58.1
  balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /Context
RRS, 3, 86.1
  chāgalasyātha bālasya balinā ca samanvitam /Context
RRS, 3, 89.2
  balinālipya yatnena trivāraṃ pariśoṣya ca //Context
RRS, 5, 58.2
  piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //Context
RRS, 5, 63.1
  śulbatulyena sūtena balinā tatsamena ca /Context
RRS, 7, 31.2
  bhūtatrāsanavidyāśca te yojyā balisādhane //Context
RRS, 9, 50.2
  etaddhi pālikāyantraṃ balijāraṇahetave //Context