References

RCūM, 10, 139.1
  mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /Context
RCūM, 11, 6.1
  balinā sevitaḥ pūrvaṃ prabhūtabalahetave /Context
RCūM, 11, 47.1
  balinālipya yatnena trivāraṃ pariśoṣayet /Context
RCūM, 11, 81.1
  balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /Context
RCūM, 13, 11.2
  sarvatulyena balinā rasena kṛtakajjalīm //Context
RCūM, 13, 37.1
  tatsamaṃ sūryakāntaṃ ca māritaṃ balinā saha /Context
RCūM, 13, 37.2
  tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu //Context
RCūM, 14, 59.1
  balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /Context
RCūM, 14, 66.2
  śulbatulyena sūtena balinā tatsamena ca //Context
RCūM, 14, 72.1
  balinā palamātreṇa taddravye rajasaṃmitaiḥ /Context
RCūM, 3, 30.1
  bhūtatrāsanavidyāśca te yojyāḥ balisādhane /Context
RCūM, 5, 46.1
  etaddhi pālikāyantraṃ balijāraṇahetave /Context