References

ÅK, 1, 26, 46.1
  etaddhi pālikāyantraṃ balijāraṇahetave /Context
BhPr, 1, 8, 109.1
  saugandhikaśca kathito balir balaraso'pi ca /Context
MPālNigh, 4, 21.2
  lelītako balivasā vegandho gandhako baliḥ //Context
RArṇ, 12, 137.3
  baliṃ dattvā mahādevi raktacitrakam uddharet //Context
RArṇ, 12, 193.3
  ahorātroṣito bhūtvā baliṃ tatra nivedayet //Context
RArṇ, 12, 241.1
  balipuṣpopahāreṇa tato devīṃ samarcayet /Context
RArṇ, 12, 292.1
  aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /Context
RCint, 2, 5.1
  rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /Context
RCint, 2, 15.2
  rasaguṇabalibhir vidhāya piṣṭiṃ racaya nirantarambubhiḥ kumāryāḥ //Context
RCint, 2, 16.1
  ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam /Context
RCint, 2, 21.1
  sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /Context
RCint, 2, 22.1
  ṣaḍguṇaṃ gandhakam alpam alpaṃ kṣipedasau jīrṇabalirbalī syāt /Context
RCint, 3, 4.2
  yoginīṃ kṣetrapālāṃśca caturdhābalipūrvakam //Context
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Context
RCint, 3, 125.1
  balinā vyūḍhaṃ kevalamarkamapi /Context
RCint, 3, 152.1
  maṇḍūkapāradaśilābalayaḥ samānāḥ saṃmarditāḥ kṣitibileśayamantrajihvaiḥ /Context
RCint, 6, 43.1
  mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /Context
RCint, 6, 46.1
  śaśihāṭakahelidalaṃ balinā /Context
RCint, 7, 70.2
  muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ //Context
RCint, 8, 29.1
  baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /Context
RCint, 8, 171.2
  sanamaskāreṇa balirbhakṣaṇamayaso hūmanteṇa //Context
RCint, 8, 277.1
  aṣṭāṃśahemni haraje śikhimūṣikāyāṃ saṃjārya ṣaḍguṇabaliṃ kramaśo 'dhikaṃ ca /Context
RCūM, 10, 139.1
  mākṣīkasattvena rasasya piṣṭīṃ kṛtvā vilīne ca baliṃ nidhāya /Context
RCūM, 11, 6.1
  balinā sevitaḥ pūrvaṃ prabhūtabalahetave /Context
RCūM, 11, 47.1
  balinālipya yatnena trivāraṃ pariśoṣayet /Context
RCūM, 11, 81.1
  balinā hatakāsīsaṃ kāntaṃ kāsīsamāritam /Context
RCūM, 13, 11.2
  sarvatulyena balinā rasena kṛtakajjalīm //Context
RCūM, 13, 37.1
  tatsamaṃ sūryakāntaṃ ca māritaṃ balinā saha /Context
RCūM, 13, 37.2
  tulyena balinā sārdhaṃ daśavāraṃ puṭet khalu //Context
RCūM, 14, 59.1
  balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /Context
RCūM, 14, 66.2
  śulbatulyena sūtena balinā tatsamena ca //Context
RCūM, 14, 72.1
  balinā palamātreṇa taddravye rajasaṃmitaiḥ /Context
RCūM, 3, 30.1
  bhūtatrāsanavidyāśca te yojyāḥ balisādhane /Context
RCūM, 5, 46.1
  etaddhi pālikāyantraṃ balijāraṇahetave /Context
RHT, 14, 11.1
  balinā triguṇena rasāt parpaṭikayutena marditaṃ sūtam /Context
RHT, 14, 13.1
  baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /Context
RHT, 18, 51.1
  śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /Context
RHT, 5, 14.1
  athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /Context
RHT, 5, 15.1
  rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /Context
RKDh, 1, 1, 102.2
  etaddhi pālikāyantraṃ balijāraṇahetave //Context
RKDh, 1, 1, 148.8
  balimadhyagataṃ kumudīnihitaṃ caṣakeṇa bhṛśaṃ pidadhīta tataḥ //Context
RKDh, 1, 1, 150.1
  balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /Context
RMañj, 5, 32.2
  amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim //Context
RMañj, 5, 52.1
  śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ /Context
RMañj, 6, 193.1
  raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /Context
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Context
RPSudh, 4, 40.1
  ravitulyena balinā sūtakena samena ca /Context
RPSudh, 6, 35.2
  vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ //Context
RPSudh, 6, 40.2
  sevito balirājñā yaḥ prabhūtabalahetave //Context
RPSudh, 7, 39.2
  vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ //Context
RRÅ, V.kh., 1, 69.1
  bāṇāsuro muniśreṣṭho govindaḥ kapilo baliḥ /Context
RRÅ, V.kh., 3, 128.2
  pavibaligaganānāṃ sarvalohe viśeṣād gaditamiha hitārthaṃ vārtikānāṃ vibhūtyai //Context
RRÅ, V.kh., 6, 41.2
  svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet //Context
RRS, 2, 85.1
  mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /Context
RRS, 3, 18.1
  balinā sevitaḥ pūrvaṃ prabhūtabalahetave //Context
RRS, 3, 58.1
  balinā hatakāsīsaṃ krāntaṃ kāsīsamāritam /Context
RRS, 3, 86.1
  chāgalasyātha bālasya balinā ca samanvitam /Context
RRS, 3, 89.2
  balinālipya yatnena trivāraṃ pariśoṣya ca //Context
RRS, 5, 58.2
  piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //Context
RRS, 5, 63.1
  śulbatulyena sūtena balinā tatsamena ca /Context
RRS, 7, 31.2
  bhūtatrāsanavidyāśca te yojyā balisādhane //Context
RRS, 9, 50.2
  etaddhi pālikāyantraṃ balijāraṇahetave //Context