Fundstellen

RArṇ, 15, 39.1
  sattvaṃ sūtaṃ ca saṃmiśrya dhamet syād rasabandhanam /Kontext
RArṇ, 15, 45.1
  tenaiva bhasma saṃmiśrya kṛṣṇābhrakasamaṃ bhavet /Kontext
RCint, 4, 14.1
  miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ /Kontext
RCint, 7, 78.2
  tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet /Kontext
RCūM, 10, 139.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutamabhrakasya ca //Kontext
RHT, 7, 7.1
  dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe /Kontext
RKDh, 1, 1, 254.1
  ca māṃsaṃ saṃmiśritaṃ nayet /Kontext
RRS, 2, 85.2
  saṃmiśrya saṃmardya ca khalvamadhye nikṣipya sattvaṃ drutimabhrakasya //Kontext