References

RPSudh, 1, 2.1
  kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /Context
RPSudh, 1, 3.2
  kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham //Context
RPSudh, 1, 13.2
  tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //Context
RPSudh, 1, 14.1
  kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā /Context
RPSudh, 1, 16.2
  vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam //Context
RPSudh, 1, 23.2
  pātanaṃ rodhanaṃ samyak niyāmanasudīpane //Context
RPSudh, 1, 33.2
  triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet //Context
RPSudh, 1, 47.1
  pātanaṃ hi mahatkarma kathayāmi suvistaram /Context
RPSudh, 1, 80.2
  suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //Context
RPSudh, 1, 81.1
  tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam /Context
RPSudh, 1, 101.1
  atha jāraṇakaṃ karma kathayāmi suvistaram /Context
RPSudh, 1, 121.2
  mukhe suvistṛtā kāryā caturaṃgulasaṃmitā //Context
RPSudh, 1, 122.2
  anyā pidhānikā mūṣā sunimnā chidrasaṃyutā //Context
RPSudh, 1, 123.1
  śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet /Context
RPSudh, 1, 126.2
  sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet //Context
RPSudh, 1, 139.1
  atha vedhavidhānaṃ hi kathayāmi suvistaram /Context
RPSudh, 10, 21.2
  dhattūrapuṣpavaddīrghaṃ sudṛḍhaṃ caiva kārayet //Context
RPSudh, 2, 18.1
  śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /Context
RPSudh, 2, 19.1
  vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā /Context
RPSudh, 2, 45.1
  snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake /Context
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Context
RPSudh, 2, 48.1
  saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru /Context
RPSudh, 2, 79.2
  lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat /Context
RPSudh, 2, 83.2
  paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā //Context
RPSudh, 2, 85.1
  lohapātre suvistīrṇe tutthakasyālavālakam /Context
RPSudh, 2, 109.1
  iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /Context
RPSudh, 2, 109.2
  sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ //Context
RPSudh, 3, 1.2
  sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //Context
RPSudh, 3, 2.1
  haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ /Context
RPSudh, 3, 3.2
  supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //Context
RPSudh, 3, 3.2
  supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //Context
RPSudh, 3, 17.0
  gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //Context
RPSudh, 3, 20.1
  dinamitaṃ suvimardya ca viśoṣayet /Context
RPSudh, 3, 24.1
  sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /Context
RPSudh, 3, 24.2
  sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //Context
RPSudh, 3, 29.1
  avanigartam aratnikam āyataṃ dvidaśamaṅgulameva sunimnakam /Context
RPSudh, 3, 31.1
  viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /Context
RPSudh, 3, 31.2
  tridinameva hi haṃsapadīrase dinakarasya kareṇa suśoṣitaḥ //Context
RPSudh, 3, 32.2
  karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //Context
RPSudh, 3, 34.1
  supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /Context
RPSudh, 3, 36.2
  rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam //Context
RPSudh, 3, 38.2
  dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //Context
RPSudh, 3, 41.1
  vighaṭayedatha lohasudarviṇā tadanu mocadalopari ḍhālyate /Context
RPSudh, 3, 56.1
  kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre /Context
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Context
RPSudh, 4, 19.3
  dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //Context
RPSudh, 4, 52.2
  cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet //Context
RPSudh, 4, 70.1
  supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /Context
RPSudh, 4, 106.2
  masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //Context
RPSudh, 4, 118.2
  anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak //Context
RPSudh, 5, 34.2
  nīlīguṃjāvarāpathyāmūlakena subhāvayet //Context
RPSudh, 5, 78.2
  rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā //Context
RPSudh, 5, 84.1
  lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam /Context
RPSudh, 5, 105.1
  bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam /Context
RPSudh, 6, 10.2
  susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat //Context
RPSudh, 6, 12.2
  kiṃcitpītā ca susnigdhā garadoṣavināśinī //Context
RPSudh, 6, 17.1
  kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate /Context
RPSudh, 6, 34.2
  saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca //Context
RPSudh, 7, 2.1
  sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /Context
RPSudh, 7, 3.2
  dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam //Context
RPSudh, 7, 28.1
  subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /Context
RPSudh, 7, 45.2
  susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //Context
RPSudh, 7, 58.1
  rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam /Context