References

RCint, 2, 19.2
  yathecchamacchaiḥ sumanovicārair vicakṣaṇāḥ pallavayantu bhūyaḥ //Context
RCint, 3, 5.1
  sūtaṃ rahasyanilaye sumuhūrte vidhorbale /Context
RCint, 3, 5.2
  khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //Context
RCint, 3, 132.2
  vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //Context
RCint, 3, 186.2
  phalasiddhiḥ kutastasya subījasyoṣare yathā //Context
RCint, 6, 42.3
  puṭayetsuyuktyā vāntyādikaṃ yāvadupaiti śāntim //Context
RCint, 6, 55.2
  matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //Context
RCint, 7, 4.1
  citramutpalakandābhaṃ supiṣṭaṃ saktuvadbhavet /Context
RCint, 7, 16.2
  mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /Context
RCint, 7, 103.1
  agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /Context
RCint, 7, 105.3
  suśuddhaṃ mākṣikaṃ vidyātsarvarogeṣu yojayet //Context
RCint, 7, 106.2
  urūvūkasya tailena tataḥ kuryātsucakrikām //Context
RCint, 7, 123.1
  supakvabhānupatrāṇāṃ rasamādāya dhārayet /Context
RCint, 8, 8.2
  yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //Context
RCint, 8, 20.2
  śoṇaiḥ sukārpāsabhavaprasūnaiḥ sarvaṃ vimardyātha kumārikādbhiḥ //Context
RCint, 8, 21.1
  tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca /Context
RCint, 8, 25.2
  mānahāniṃ karotyeṣa pramadānāṃ suniścitam //Context
RCint, 8, 104.2
  subahuprayogadoṣād ūrdhvaṃ ca palatrayodaśakāt //Context
RCint, 8, 154.1
  pakvaṃ tadaśmasāraṃ suciraghṛtasthityabhāvirūkṣatve /Context
RCint, 8, 165.2
  tāvaddahenna yāvannīlo'gnirdṛśyate suciram //Context
RCint, 8, 167.2
  suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam //Context
RCint, 8, 193.1
  kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /Context
RCint, 8, 208.1
  nihanti sannipātotthān gadān ghorān sudāruṇān /Context
RCint, 8, 210.2
  galaśothamantravṛddhimatisāraṃ sudāruṇam //Context
RCint, 8, 227.1
  vātapittakaphaghnaistu niryūhais tat subhāvitam /Context
RCint, 8, 260.2
  suguptaḥ kathitaḥ sūtaḥ siddhayogeśvarābhidhaḥ //Context