Fundstellen

RKDh, 1, 1, 39.2
  vidadhyād anayor yatnāt sudṛḍhaṃ saṃdhibandhanam //Kontext
RKDh, 1, 1, 62.2
  pidhāya pātrāntarato madhye svalpakacolake //Kontext
RKDh, 1, 1, 90.1
  sthālyāṃ mṛttalaliptāyāṃ sudṛḍhāyāṃ prayatnataḥ /Kontext
RKDh, 1, 1, 104.2
  jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet /Kontext
RKDh, 1, 1, 104.3
  tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham //Kontext
RKDh, 1, 1, 112.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Kontext
RKDh, 1, 1, 137.1
  dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā /Kontext
RKDh, 1, 1, 137.1
  dvādaśāṅgulamukhī suvartulā sudṛḍhā khalu garbhavistṛtā /Kontext
RKDh, 1, 1, 149.2
  paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam //Kontext
RKDh, 1, 1, 153.2
  vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet //Kontext
RKDh, 1, 1, 191.1
  sārdhahastapramāṇena mūṣā kāryā sulohajā /Kontext
RKDh, 1, 2, 26.9
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //Kontext
RKDh, 1, 2, 44.4
  subahuprayāsadoṣād ūrdhvaṃ palatrayodaśakāt //Kontext
RKDh, 1, 2, 72.2
  śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //Kontext