References

ÅK, 1, 25, 57.1
  kumārīmūlatoyena mardayedekavāsaram /Context
ÅK, 2, 1, 103.1
  puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram /Context
BhPr, 2, 3, 59.2
  vāsaratrayamamlena tataḥ khalve vinikṣipet //Context
RAdhy, 1, 256.2
  bhuvaḥ sthālīṃ samākṛṣya hy atītaiḥ ṣaṣṭivāsaraiḥ //Context
RAdhy, 1, 359.2
  evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam //Context
RAdhy, 1, 363.1
  nikṣiptaśca ekaviṃśativāsarān /Context
RAdhy, 1, 369.1
  ahorātraṃ mṛduvahnimekaviṃśativāsarān /Context
RAdhy, 1, 370.1
  śuddhasūtas tvahorātram ekaviṃśativāsaraḥ /Context
RAdhy, 1, 385.1
  caturviṃśatigadyāṇān khalve piṣṭvaikavāsaram /Context
RAdhy, 1, 405.2
  atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ //Context
RAdhy, 1, 449.1
  ahorātraṃ rasaḥ svedyaḥ sudhiyā saptavāsaram /Context
RArṇ, 12, 54.1
  dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /Context
RArṇ, 12, 283.1
  bhadrāṅge dinavedhi syāt tristhalānte trivāsaram /Context
RArṇ, 12, 284.1
  brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram /Context
RArṇ, 12, 287.2
  śailodakaṃ koṭivedhi durjadeśe'pi vāsaram /Context
RArṇ, 12, 291.1
  tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram /Context
RArṇ, 12, 370.3
  śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ //Context
RArṇ, 17, 118.2
  cāṅgerīsvarasenaiva mardayedvāsaratrayam //Context
RArṇ, 6, 131.1
  aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt /Context
RArṇ, 6, 132.2
  kulatthakodravakvāthe svedayet sapta vāsarān //Context
RArṇ, 7, 102.1
  mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā /Context
RArṇ, 7, 124.2
  punaḥ kañcukitoyena bhāvitaṃ saptavāsaram //Context
RCint, 2, 7.0
  no previewContext
RCint, 8, 35.1
  tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram /Context
RCūM, 4, 59.1
  kumārīmūlatoyena mardayedekavāsaram /Context
RKDh, 1, 1, 82.2
  no previewContext
RMañj, 5, 4.1
  mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā /Context
RMañj, 6, 77.1
  arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam /Context
RMañj, 6, 160.1
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /Context
RPSudh, 1, 71.2
  nimbūrasena saṃmardyo vāsaraikamataḥparam //Context
RPSudh, 1, 75.1
  vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet /Context
RPSudh, 1, 155.1
  tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram /Context
RPSudh, 2, 9.1
  kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram /Context
RPSudh, 2, 18.2
  arkamūlarasenaiva vāsaraikaṃ prayatnataḥ //Context
RPSudh, 2, 65.2
  hemadrutiṃ rasendreṇa mardayetsaptavāsarān //Context
RPSudh, 2, 75.1
  tato dhūrtarasenaiva svedayetsaptavāsarān /Context
RPSudh, 2, 81.1
  khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān /Context
RPSudh, 3, 63.2
  siṃdhuvārakarasena marditaṃ masṛṇakhalvatale trivāsaram //Context
RPSudh, 6, 5.2
  khalve kṣiptvā ca tattālaṃ mardayedekavāsaram //Context
RPSudh, 7, 32.2
  sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake //Context
RRS, 11, 96.2
  sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ //Context
RRS, 2, 87.2
  duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //Context
ŚdhSaṃh, 2, 11, 28.3
  vāsaratrayamamlena tataḥ khalve vinikṣipet //Context
ŚdhSaṃh, 2, 12, 6.1
  tathā citrakajaiḥ kvāthairmardayedekavāsaram /Context
ŚdhSaṃh, 2, 12, 24.1
  athavā bindulīkīṭai raso mardyastrivāsaram /Context
ŚdhSaṃh, 2, 12, 72.2
  pathyo'yaṃ lokanāthastu śubhanakṣatravāsare //Context
ŚdhSaṃh, 2, 12, 98.2
  pacedbhūdharayantreṇa vāsaratritayaṃ budhaḥ //Context
ŚdhSaṃh, 2, 12, 254.2
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //Context