References

RMañj, 1, 21.2
  dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //Context
RMañj, 1, 22.2
  mardayettaṃ tathā khalve jambīrotthadravairdinam //Context
RMañj, 1, 33.1
  dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet /Context
RMañj, 1, 34.1
  jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam /Context
RMañj, 2, 12.2
  bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham //Context
RMañj, 2, 19.1
  gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ /Context
RMañj, 2, 28.2
  yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet //Context
RMañj, 2, 35.2
  rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak //Context
RMañj, 2, 38.2
  mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ //Context
RMañj, 2, 44.1
  meghanādavacāhiṅgulaśunair mardayed rasam /Context
RMañj, 3, 40.2
  trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //Context
RMañj, 3, 43.2
  marditaṃ pāṇinā śuṣkaṃ dhānyābhrād atiricyate //Context
RMañj, 3, 50.1
  dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ /Context
RMañj, 3, 55.2
  vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //Context
RMañj, 3, 61.1
  agastipuṣpaniryāsamarditaṃ sūraṇodare /Context
RMañj, 3, 72.1
  palamekaṃ śuddhatālaṃ kaumārīrasamarditam /Context
RMañj, 5, 12.2
  yojayitvā samuddhṛtya nimbunīreṇa mardayet //Context
RMañj, 5, 22.1
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Context
RMañj, 5, 39.1
  tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ /Context
RMañj, 5, 52.2
  dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //Context
RMañj, 5, 54.1
  tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham /Context
RMañj, 6, 7.2
  mardayitvā vicūrṇyātha tenāpūrya varāṭikām //Context
RMañj, 6, 28.2
  dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā //Context
RMañj, 6, 41.1
  lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ /Context
RMañj, 6, 48.1
  mardayettena kalkena tāmrapātrodaraṃ lipet /Context
RMañj, 6, 55.2
  pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam //Context
RMañj, 6, 60.2
  svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ //Context
RMañj, 6, 68.1
  samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /Context
RMañj, 6, 70.1
  gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ /Context
RMañj, 6, 77.1
  arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam /Context
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Context
RMañj, 6, 83.1
  tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ /Context
RMañj, 6, 91.2
  samīnapittajaipālāstulyā ekatra marditāḥ //Context
RMañj, 6, 95.2
  valkalairmardayitvā ca rasaṃ vastreṇa gālayet //Context
RMañj, 6, 96.2
  ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam //Context
RMañj, 6, 100.1
  tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ /Context
RMañj, 6, 100.2
  ātape saptadhā tīvre mardayed ghaṭikādvayam //Context
RMañj, 6, 105.2
  śastreṇa tālumāhatya mardayedārdranīrataḥ //Context
RMañj, 6, 118.1
  eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ /Context
RMañj, 6, 124.2
  mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet //Context
RMañj, 6, 131.2
  tridinaṃ mardayettena raso'yaṃ candraśekharaḥ //Context
RMañj, 6, 134.2
  mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā //Context
RMañj, 6, 144.1
  dravaiḥ śālmalimūlotthair mardayet praharadvayam /Context
RMañj, 6, 145.1
  śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam /Context
RMañj, 6, 148.2
  dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam //Context
RMañj, 6, 149.2
  puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //Context
RMañj, 6, 183.1
  tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ /Context
RMañj, 6, 188.1
  maricānyarddhabhāgena samaṃ vāsyātha mardayet /Context
RMañj, 6, 196.2
  tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham //Context
RMañj, 6, 204.2
  viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet //Context
RMañj, 6, 215.2
  dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet //Context
RMañj, 6, 221.2
  tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //Context
RMañj, 6, 260.1
  śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham /Context
RMañj, 6, 268.2
  marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam //Context
RMañj, 6, 272.1
  mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ /Context
RMañj, 6, 277.2
  svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam //Context
RMañj, 6, 296.1
  śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam /Context
RMañj, 6, 296.2
  yāmadvayaṃ pacedājye vastre baddhvātha mardayet //Context
RMañj, 6, 297.1
  dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām /Context
RMañj, 6, 301.2
  marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet //Context
RMañj, 6, 304.1
  dinaikaṃ mardayettattu punargandhaṃ ca mardayet /Context
RMañj, 6, 304.1
  dinaikaṃ mardayettattu punargandhaṃ ca mardayet /Context
RMañj, 6, 316.1
  mardayedbhāvayetsarvānekaviṃśativārakān /Context
RMañj, 6, 330.2
  śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //Context
RMañj, 6, 336.2
  āragvadhaphalānmajjā vajrīdugdhena mardayet //Context