References

RArṇ, 10, 43.0
  tasmād ebhiḥ samopetairmardayet pātayed budhaḥ //Context
RArṇ, 10, 45.2
  nirudgāre tu pāṣāṇe mardayet pātayet punaḥ //Context
RArṇ, 10, 46.2
  iṣṭikākāñjikorṇābhiḥ tridinaṃ mardayettataḥ //Context
RArṇ, 10, 48.1
  vāsakena vibhītena mardayet pātayet punaḥ /Context
RArṇ, 10, 54.2
  tadrasairmarditaḥ pātyaḥ saptadhā nirmalo bhavet //Context
RArṇ, 10, 56.1
  marditas triphalāśigrurājikāpaṭucitrakaiḥ /Context
RArṇ, 11, 18.3
  marditaṃ carate devi seyaṃ samukhajāraṇā //Context
RArṇ, 11, 23.1
  sṛṣṭitrayodakakaṇātumburudravamarditam /Context
RArṇ, 11, 29.2
  kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet //Context
RArṇ, 11, 66.1
  ajīrṇe pācayet piṣṭīṃ svedayenmardayettathā /Context
RArṇ, 11, 101.1
  katakaṃ kanakaṃ caivam ekīkṛtya ca mardayet /Context
RArṇ, 11, 114.2
  ṣoḍaśāṃśena tadgrāsamaṅgulyā mardayecchanaiḥ //Context
RArṇ, 11, 118.1
  mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet /Context
RArṇ, 11, 128.2
  tāvattaṃ mardayet prājño yāvat karma dṛḍhaṃ bhavet //Context
RArṇ, 11, 131.1
  kuliśena puṭe dagdhe karṣvagnau tena mardayet /Context
RArṇ, 11, 164.2
  mardayed yāvad ākṛṣṇaṃ kṣālayeduṣṇakāñjikaiḥ //Context
RArṇ, 11, 177.2
  marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet //Context
RArṇ, 11, 188.2
  mardayettridinaṃ sūtaṃ dolāyāṃ svedayet tryaham //Context
RArṇ, 12, 12.1
  rasendraṃ mardayettena gatadehaṃ tu kārayet /Context
RArṇ, 12, 29.1
  saptāhaṃ marditastasyā mahauṣadhyā rasena saḥ /Context
RArṇ, 12, 35.1
  mṛtasya dāpayennasyaṃ hastapādau tu mardayet /Context
RArṇ, 12, 44.2
  svarase mardayet paścāt pannagaṃ devi secayet //Context
RArṇ, 12, 50.3
  narasārarasenaiva tenaivaikatra mardayet /Context
RArṇ, 12, 103.2
  rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ //Context
RArṇ, 12, 107.1
  haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam /Context
RArṇ, 12, 115.1
  rasatālakatutthāni mardayeduccaṭīrasaiḥ /Context
RArṇ, 12, 120.2
  kunaṭīṃ gandhacūrṇaṃ ca sarvamekatra mardayet //Context
RArṇ, 12, 126.1
  mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /Context
RArṇ, 12, 136.1
  tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /Context
RArṇ, 12, 159.2
  rasaṃ mūrchāpayet tena cakramardena mardayet //Context
RArṇ, 12, 170.2
  mardayet pāradaṃ prājño rasabandho bhaviṣyati //Context
RArṇ, 12, 182.2
  toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //Context
RArṇ, 12, 197.1
  candrodakena gaganaṃ rasaṃ hema ca mardayet /Context
RArṇ, 12, 223.3
  sabījaṃ sūtakaṃ caiva viṣatoyena marditam /Context
RArṇ, 12, 230.2
  viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam //Context
RArṇ, 12, 245.4
  mardayettena toyena pibettattu vicakṣaṇaḥ //Context
RArṇ, 12, 248.2
  mardayettena toyena saptavāraṃ tu svedayet //Context
RArṇ, 12, 255.2
  mardayet khallapāṣāṇe naṣṭapiṣṭaṃ bhavettataḥ //Context
RArṇ, 12, 267.1
  śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu /Context
RArṇ, 12, 302.1
  athavā sūtakaṃ devi vāriṇā saha mardayet /Context
RArṇ, 12, 304.2
  mardayettena toyena dhāmayet khadirāgninā //Context
RArṇ, 12, 313.1
  athavā rasakarṣaikaṃ tajjalena tu mardayet /Context
RArṇ, 12, 319.1
  mardayet khallapāṣāṇe mātuluṅgarasena ca /Context
RArṇ, 12, 329.1
  pāradaṃ gandhakaṃ caiva mardayet gulikākṛti /Context
RArṇ, 14, 38.2
  mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ //Context
RArṇ, 14, 59.2
  mardayettaptakhallena bhasmībhavati sūtakaḥ //Context
RArṇ, 14, 77.3
  mardayenmadhyamāmlena golakaṃ bhavati kṣaṇāt //Context
RArṇ, 14, 78.2
  mardayet taptakhallena bhasmībhavati sūtakam //Context
RArṇ, 14, 79.2
  tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //Context
RArṇ, 14, 82.1
  devadālīśaṅkhapuṣpīrasena marditaṃ kramāt /Context
RArṇ, 14, 87.1
  tadbhasma tu punaḥ paścād gopittena tu mardayet /Context
RArṇ, 14, 87.2
  tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā //Context
RArṇ, 14, 94.2
  mardayettaptakhallena bhasmībhavati sūtakaḥ //Context
RArṇ, 14, 98.2
  mardayettaptakhallena kuṣṭhachallīrasena ca //Context
RArṇ, 14, 99.2
  mardayettaptakhallena bhasmībhavati tatkṣaṇāt //Context
RArṇ, 14, 102.2
  dvau bhāgau drutasūtasya sarvam ekatra mardayet //Context
RArṇ, 14, 107.1
  mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /Context
RArṇ, 14, 109.2
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Context
RArṇ, 14, 114.0
  mardayenmātuluṅgāmlaiḥ golako bhavati kṣaṇāt //Context
RArṇ, 14, 115.2
  ekatra mardayet khalle oṣadhīdravasaṃyutam //Context
RArṇ, 14, 122.2
  ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet //Context
RArṇ, 14, 127.2
  mṛtavajrasya bhāgaikam ekatraiva tu mardayet //Context
RArṇ, 14, 128.1
  devadālī śaṅkhapuṣpī tadrasena tu mardayet /Context
RArṇ, 14, 132.2
  gandhakasya palaṃ caikam ekīkṛtyātha mardayet //Context
RArṇ, 14, 133.0
  mardyamānaṃ prayatnena golakaṃ bhavati kṣaṇāt //Context
RArṇ, 14, 134.2
  mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ //Context
RArṇ, 14, 140.2
  tattulyaṃ mardayet sūtaṃ devadālyā rasaiḥ puṭet //Context
RArṇ, 14, 146.2
  tadbhasma mardayet paścāt svarṇapattrarasena tu //Context
RArṇ, 14, 153.1
  etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet /Context
RArṇ, 15, 10.1
  ekaikaṃ devi saptāhaṃ sveditā marditāstathā /Context
RArṇ, 15, 12.1
  śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet /Context
RArṇ, 15, 14.1
  cārayet rajataṃ sūte hayamūtreṇa mardayet /Context
RArṇ, 15, 22.2
  ekatra mardayet khalle cūrṇaṃ ca bhavati dvayam //Context
RArṇ, 15, 23.2
  ekatra mardayet tāvad yāvadbhasma tu jāyate //Context
RArṇ, 15, 26.1
  taccūrṇam abhrakaṃ caiva rasena saha mardayet /Context
RArṇ, 15, 26.2
  ekatra mardayet tāvad yāvad bhasma prajāyate //Context
RArṇ, 15, 28.2
  taccūrṇam abhrakaṃ caiva rasena saha mardayet //Context
RArṇ, 15, 31.3
  svedito marditaścaiva māsādagnisaho rasaḥ //Context
RArṇ, 15, 38.6
  vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam /Context
RArṇ, 15, 40.1
  niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet /Context
RArṇ, 15, 40.2
  dinamekamidaṃ devi mardayitvā mṛto bhavet //Context
RArṇ, 15, 42.2
  mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet /Context
RArṇ, 15, 45.2
  śalyāviśalyāmūlasya vāriṇā mardayeddinam //Context
RArṇ, 15, 48.3
  mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye //Context
RArṇ, 15, 57.2
  marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet //Context
RArṇ, 15, 60.2
  pādena kanakaṃ dattvā kunaṭyā mardayet kṣaṇam //Context
RArṇ, 15, 65.2
  mardayet snigdhakhalle tu devadālīrasaplutam /Context
RArṇ, 15, 65.3
  mardayettu karāṅgulyā gandhapiṣṭistu jāyate //Context
RArṇ, 15, 66.1
  jambīrārdrarasenaiva dinamekaṃ tu mardayet /Context
RArṇ, 15, 66.2
  palāśamūlakvāthena mardayet tridinaṃ tataḥ //Context
RArṇ, 15, 72.2
  dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam //Context
RArṇ, 15, 75.2
  dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam //Context
RArṇ, 15, 83.2
  tridinaṃ mardayettīkṣṇaṃ vaṅgapādena melayet /Context
RArṇ, 15, 89.2
  ekīkṛtya tathā khalle mardayitvā yathāvidhi /Context
RArṇ, 15, 102.2
  vāsakasya rasenaiva praharaikaṃ tu mardayet /Context
RArṇ, 15, 105.1
  gandhakaṃ madhusaṃyuktaṃ harabījena marditam /Context
RArṇ, 15, 109.2
  dvipalaṃ tālakaṃ caiva unmattarasamarditam /Context
RArṇ, 15, 112.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Context
RArṇ, 15, 115.2
  paladvayaṃ kunaṭyāśca sarvamekatra mardayet /Context
RArṇ, 15, 117.1
  unmattakarasenaiva mardayet praharadvayam /Context
RArṇ, 15, 117.2
  mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam //Context
RArṇ, 15, 125.2
  golakaṃ kārayettena mardayitvā drutaṃ kṛtam //Context
RArṇ, 15, 131.2
  bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam //Context
RArṇ, 15, 134.2
  abhrakaṃ drutisattvaṃ vā mardayet praharadvayam //Context
RArṇ, 15, 137.1
  ebhir marditasūtasya punarjanma na vidyate /Context
RArṇ, 15, 138.3
  ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet //Context
RArṇ, 15, 139.2
  rasonarājikāmūlair marditaṃ varavarṇini /Context
RArṇ, 15, 141.3
  palāśamūlatoyaṃ ca mardayettena sūtakam //Context
RArṇ, 15, 142.2
  mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ //Context
RArṇ, 15, 143.1
  yāmatrayaṃ mardayitvā golakaṃ kārayed budhaḥ /Context
RArṇ, 15, 146.1
  samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ /Context
RArṇ, 15, 148.3
  kākāṇḍīphalasaṃyuktaṃ mardayet surasundari //Context
RArṇ, 15, 150.2
  mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ //Context
RArṇ, 15, 151.1
  yāmatrayaṃ mardayitvā golakaṃ kārayettataḥ /Context
RArṇ, 15, 165.2
  saindhavaṃ dviguṇaṃ dattvā mardayitvā vicakṣaṇaḥ //Context
RArṇ, 15, 182.2
  karakasya tu bījāni lohāṣṭāṃśena mardayet //Context
RArṇ, 15, 190.1
  dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet /Context
RArṇ, 15, 194.1
  tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ /Context
RArṇ, 16, 31.1
  taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet /Context
RArṇ, 16, 62.2
  etat kāpālikāyogāccūrṇamamlena mardayet //Context
RArṇ, 16, 69.3
  śilāyāḥ pañcakaṃ caiva gopittena tu mardayet //Context
RArṇ, 16, 71.2
  ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet //Context
RArṇ, 16, 81.2
  mardayet pakṣamekaṃ tu divārātramatandritaḥ //Context
RArṇ, 16, 91.2
  mardayet khallapāṣāṇe yāvanniścetanaṃ bhavet //Context
RArṇ, 16, 92.1
  svedayedāranālena mardayet pūrvakalkavat /Context
RArṇ, 16, 96.1
  piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam /Context
RArṇ, 16, 100.2
  sūtakaṃ mātuluṅgena marditaṃ yāmamātrakam //Context
RArṇ, 16, 103.1
  lepayeddeśadharmācca mardayed guḍakāñjikaiḥ /Context
RArṇ, 16, 108.2
  snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /Context
RArṇ, 17, 23.1
  mardayenmātuluṅgena nāgapattrāṇi lepayet /Context
RArṇ, 17, 48.1
  rasakasya trayo bhāgā meṣīkṣīreṇa mardayet /Context
RArṇ, 17, 76.1
  mardayenmadhyamāmlena chāyāśuṣkaṃ ca kārayet /Context
RArṇ, 17, 92.2
  ṭaṅkaikaṃ kanakarase mardayeddivasatrayam //Context
RArṇ, 17, 103.1
  tālaṃ sūtaṃ samaṃ kṛtvā vajrīkṣīreṇa marditam /Context
RArṇ, 17, 118.2
  cāṅgerīsvarasenaiva mardayedvāsaratrayam //Context
RArṇ, 17, 124.1
  marditaṃ kaṭutailena svarṇagairikagandhakam /Context
RArṇ, 17, 159.2
  dve pale ca haridrāyā ekatraiva tu mardayet //Context
RArṇ, 17, 160.1
  mardayenmṛnmaye pātre palapañcakapannagam /Context
RArṇ, 4, 34.0
  mardayettena badhnīyāt vakranālaṃ ca koṣṭhikām //Context
RArṇ, 6, 27.1
  mārjārapādīsvarasaphalamūlāmlamarditam /Context
RArṇ, 6, 119.1
  etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /Context
RArṇ, 7, 13.2
  mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam /Context
RArṇ, 7, 76.2
  dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //Context
RArṇ, 8, 27.2
  kadalīkandatoyena mardayeṭṭaṅkaṇānvitam /Context