References

RRS, 10, 12.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Context
RRS, 10, 19.2
  samaiḥ samā ca mūṣāmṛnmahiṣīdugdhamarditā //Context
RRS, 11, 31.2
  sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet //Context
RRS, 11, 91.1
  pakvamevaṃ mṛtair lohairmarditaṃ vipaced rasam /Context
RRS, 11, 99.2
  kokilākṣasya cūrṇaṃ ca pāradaṃ mardayed budhaḥ //Context
RRS, 11, 106.1
  tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /Context
RRS, 11, 110.1
  takreṇa mardayitvā gaṇena madanavalayaṃ kuryāt /Context
RRS, 11, 112.1
  agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /Context
RRS, 11, 113.2
  sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam //Context
RRS, 11, 116.2
  taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam //Context
RRS, 11, 121.1
  vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam /Context
RRS, 2, 25.1
  payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /Context
RRS, 2, 26.1
  pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam /Context
RRS, 2, 69.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Context
RRS, 2, 88.2
  marditaṃ tasya vāpena sattvaṃ mākṣīkajaṃ dravet //Context
RRS, 2, 98.1
  tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam /Context
RRS, 2, 159.2
  mardayellohadaṇḍena bhasmībhavati niścitam //Context
RRS, 3, 68.0
  kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam //Context
RRS, 3, 86.2
  tālakaṃ divasadvaṃdvaṃ mardayitvātiyatnataḥ //Context
RRS, 4, 36.2
  sugandhimūṣikāmāṃsairvartitairmardya veṣṭayet //Context
RRS, 4, 69.1
  muktācūrṇaṃ tu saptāhaṃ vetasāmlena marditam /Context
RRS, 5, 35.2
  svāṃgaśītāṃ ca tāṃ piṣṭiṃ sāmlatālena marditām /Context
RRS, 5, 36.1
  mākṣīkacūrṇaluṃgāmlamarditaṃ puṭitaṃ śanaiḥ /Context
RRS, 5, 54.1
  athavā māritaṃ tāmramamlenaikena marditam /Context
RRS, 5, 127.2
  triḥsaptāhaṃ prayatnena dinaikaṃ mardayetpunaḥ //Context
RRS, 5, 128.1
  ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet /Context
RRS, 5, 133.2
  dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //Context
RRS, 5, 159.3
  mardayitvā caredbhasma tadrasādiṣu śasyate //Context
RRS, 5, 160.3
  mardayitvā caredbhasma tadrasādiṣu śasyate //Context
RRS, 5, 163.2
  mardayetkanakāmbhobhirnimbapatrarasairapi //Context
RRS, 5, 165.2
  tato guggulatoyena mardayitvā dināṣṭakam //Context
RRS, 5, 220.1
  dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /Context
RRS, 8, 5.1
  dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ /Context
RRS, 8, 6.0
  sadravā marditā saiva rasapaṅka iti smṛtā //Context
RRS, 8, 39.1
  vidyādharākhyayantrasthād ārdrakadrāvamarditāt /Context
RRS, 8, 44.1
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam /Context
RRS, 8, 67.1
  uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak /Context
RRS, 9, 61.1
  khaṭikāpaṭukiṭṭaiśca mahiṣīdugdhamarditaiḥ /Context
RRS, 9, 87.1
  tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā /Context