Fundstellen

RSK, 1, 10.2
  kālāṃśairmarditaḥ sūto bhavecchuddho dinaikataḥ //Kontext
RSK, 1, 27.2
  yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet //Kontext
RSK, 1, 31.2
  bhūdhātrīhastiśuṇḍībhyāṃ rasaṃ gandhaṃ ca mardayet //Kontext
RSK, 1, 32.2
  sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam //Kontext
RSK, 1, 35.2
  kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet //Kontext
RSK, 1, 38.2
  pāradaṃ tatpuṭe kṛtvā malayūrasamarditam //Kontext
RSK, 2, 7.1
  amlena mardayitvā tu kṛtvā tasya ca golakam /Kontext
RSK, 2, 19.1
  pāradaṃ gandhakaṃ tāmraṃ samamamlena mardayet /Kontext
RSK, 2, 40.1
  rasahiṅgulagandhena tulyaṃ tanmardayed dṛḍham /Kontext
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Kontext