Fundstellen

RCint, 3, 8.1
  mardayenmūrchayetsūtaṃ punarutthāpya saptaśaḥ /Kontext
RCint, 3, 65.1
  anena marditaḥ sūtaḥ saṃsthitas taptakhalvake /Kontext
RCint, 3, 162.1
  bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam /Kontext
RCint, 4, 18.1
  kṛtvā dhānyābhrakaṃ tattu śoṣayitvā tu mardayet /Kontext
RCint, 4, 25.2
  dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //Kontext
RCint, 4, 36.1
  agastipuṣpaniryāsairmarditaḥ sūraṇodare /Kontext
RCint, 5, 6.2
  mardayenmātuluṅgāmlai ruvutailena bhāvayet /Kontext
RCint, 5, 18.3
  mardayecca karāṅgulyā gandhabandhaḥ prajāyate //Kontext
RCint, 5, 19.2
  mardayedghṛtayogena jāyate gandhapiṣṭikā //Kontext
RCint, 5, 21.2
  stokaṃ stokaṃ kṣipetkhalve mardayecca śanaiḥ śanaiḥ /Kontext
RCint, 6, 28.1
  amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet /Kontext
RCint, 6, 29.2
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Kontext
RCint, 6, 34.2
  mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet //Kontext
RCint, 6, 59.2
  dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //Kontext
RCint, 7, 100.1
  viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /Kontext
RCint, 8, 15.1
  bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam /Kontext
RCint, 8, 40.1
  sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram /Kontext
RCint, 8, 49.2
  mardayedātape paścādvālukāyantramadhyagam //Kontext
RCint, 8, 169.1
  samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /Kontext
RCint, 8, 252.1
  melitaṃ devadeveśi marditaṃ kanyakādravaiḥ /Kontext
RCint, 8, 267.2
  mardayetkanakatailayutaṃ syāt kāminīmadavidhūnana eṣaḥ //Kontext
RCint, 8, 269.2
  sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam //Kontext
RCint, 8, 278.2
  kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ //Kontext