References

RArṇ, 11, 50.2
  tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //Context
RArṇ, 11, 53.1
  grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /Context
RArṇ, 11, 119.2
  tṛtīye divase sūto jarate grasate tataḥ //Context
RArṇ, 12, 333.1
  tṛtīyasāraṇāyogājjāyate lakṣavedhinī /Context
RArṇ, 14, 10.1
  ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet /Context
RArṇ, 14, 15.2
  tṛtīye sahasravedhī ca caturthe 'yutavedhakaḥ //Context
RArṇ, 15, 11.2
  śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam /Context
RArṇ, 15, 78.1
  tṛtīyasaṃkalābaddhaṃ ṣaṭśatāṃśena vedhayet /Context
RArṇ, 17, 50.2
  tṛtīye pādabhāgena tārāriṣṭaṃ tu jāyate //Context
RArṇ, 17, 94.2
  tṛtīyāṃśena bījasya melayet parameśvari //Context
RArṇ, 4, 27.1
  dvimāsena dvitīyāṃśaṃ tṛtīyāṃśaṃ tribhirbhavet /Context
RArṇ, 7, 46.2
  haṃsapādastṛtīyaḥ syād guṇavānuttarottaraḥ //Context
RArṇ, 7, 107.1
  rohaṇaṃ vājaraṃ caiva tṛtīyaṃ ca paḍālakam /Context
RArṇ, 7, 138.2
  balā cātibalā caiva tṛtīyā ca mahābalā //Context