References

RRS, 10, 31.1
  mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā /Context
RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Context
RRS, 2, 90.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Context
RRS, 4, 29.1
  tadeva cipiṭākāraṃ strīvajraṃ vartulāyatam /Context
RRS, 4, 29.2
  vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Context
RRS, 7, 8.1
  kaṇḍaṇī peṣaṇī svalpā droṇīrūpāśca vartulāḥ /Context
RRS, 9, 28.1
  mṛnmayīṃ sudṛḍhāṃ mūṣāṃ vartulaṃ kārayenmukham /Context
RRS, 9, 50.1
  caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /Context
RRS, 9, 52.1
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /Context
RRS, 9, 65.1
  mūṣāṃ mūṣodarāviṣṭām ādyantaḥsamavartulām /Context
RRS, 9, 84.2
  ayaṃ tu vartulaḥ khallo mardane'tisukhapradaḥ //Context