Fundstellen

ÅK, 2, 1, 272.2
  sīsasattvaṃ marucchleṣmaśamanaṃ rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam //Kontext
ÅK, 2, 1, 326.2
  piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ //Kontext
RājNigh, 13, 42.2
  paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut //Kontext
RCūM, 10, 86.2
  marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //Kontext
RCūM, 10, 94.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //Kontext
RCūM, 11, 112.1
  sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham /Kontext
RRÅ, V.kh., 1, 1.1
  yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /Kontext
RRS, 2, 90.2
  marutpittaharo vṛṣyo vimalo 'tirasāyanaḥ //Kontext
RRS, 2, 101.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //Kontext